चण्डीगढ, पंजाब भाजपाप्रमुखः सुनीलजाखरः गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै पत्रं लिखित्वा जालन्धरस्य आदमपुरविमानस्थानकस्य नाम गुरुरविदासस्य नामकरणं कर्तुं आग्रहं कृतवान्।

प्रधानमन्त्री ३० मे दिनाङ्के पञ्जाबस्य होशियारपुरे अन्तिमे निर्वाचनसभायां अवदत् यत् आदमपुरविमानस्थानकस्य नाम गुरुरविदासस्य नामधेयेन भवतु इति तस्य इच्छा अस्ति। मोदी तदा उक्तवान् आसीत् यत् निर्धनानाम् कल्याणं तस्य सर्वकारस्य सर्वोच्चप्राथमिकता अस्ति तथा च अस्मिन् गुरु रविदासः महती प्रेरणा अस्ति।

जालन्धर-नगरस्य आदमपुर-विमानस्थानकं पञ्जाब-देशस्य दोआबा-प्रदेशस्य सेवां करोति । मोदी आदमपुरविमानस्थानकस्य नूतनानां टर्मिनलभवनानां वस्तुतः १० मार्च दिनाङ्के उद्घाटनं कृतवान् आसीत् ।

गुरुवासरे पञ्जाबभाजपाप्रमुखः जाखरः मोदी इत्यस्मै तृतीयवारं प्रधानमन्त्रीत्वस्य अभिनन्दनं कृतवान् ।

"भारतस्य प्रधानमन्त्रित्वेन भवतः महत्त्वपूर्णं तृतीयकार्यकालेन देशस्य जनानां, विशेषतः पञ्जाब-देशस्य घटकानां कृते नूतन-शक्तिः प्रदत्ता, ये भवन्तं विक्षितभारतस्य मूर्तरूपं पश्यन्ति। पञ्जाब-देशस्य जनानां कृते अहं इच्छामि।" अस्य ऐतिहासिकस्य दुर्लभस्य पराक्रमस्य कृते भवन्तं अभिनन्दितुं" इति जाखरः अवदत्।

"अहम् एतत् अवसरं स्वीकृत्य भवतः ध्यानं द्वयोः विषययोः प्रति आकर्षयामि ययोः जनानां मनसि गहनः भावनात्मक-आध्यात्मिकः प्रभावः भवति। एते विषयाः समाजप्रति भवतः प्रतिबद्धतायाः अपि प्रतिध्वनिं प्राप्नुवन्ति" इति सः अवदत्।

जखरः अवदत् यत्, "भवद्भिः सद्यः पञ्जाब-भ्रमणकाले पूर्वमेव व्यक्तं १५ शताब्द्याः आध्यात्मिकऋषिगुरुरविदासस्य नामधेयेन आदमपुर-विमानस्थानकस्य नामकरणं भारतं बन्धयति इति विविधतायां अध्यात्मस्य लोकाचारस्य आधारेण बहु दूरं गमिष्यति" इति । पञ्जाब-देशस्य जनानां कृते अपि एषा चिरकालात् प्रतीक्षिता आग्रहः अस्ति” इति ।

जाखरः मोदी इत्यस्मै अपि अनुरोधं कृतवान् यत् देहलीनगरस्य तुगलकाबादनगरस्य गुरुरविदासमन्दिरस्य पुनर्निर्माणं करणीयम् इति कारणतः मन्दिरस्य परितः क्षेत्रं निश्चल उद्यानरूपेण विकसितुं विचारः सार्थकः भविष्यति।

"एतेन विन्यासे टिङ्करं विना तीर्थस्य आकर्षणं वर्धते। एतेन सर्वतोभ्यः जनाः पूज्यसन्तस्य समतावादीप्रचारे भिजितुं प्रेरिताः भविष्यन्ति" इति पञ्जाबभाजपाप्रमुखः अवदत्।