अफीमं विशेषरूपेण डिजाइनं कृत्वा निर्मितं डिब्बे निगूढं यत् मारुतिस्विफ्टकारस्य अधः स्थापितं आसीत् इति पुलिसमहानिदेशकः गौरवयादवः अवदत्।

गृहीतानाम् सुख्यादसिंहः, जगराजसिंहः च इति ज्ञातम् अस्ति । अफीमस्य महतीं वाहनं पुनः प्राप्तुं अतिरिक्तं पुलिसदलैः ४०,००० रुप्यकाणि मादकद्रव्यधनं, ४०० ग्रामसुवर्णं च स्वकब्जेतः प्राप्तम्।

डीजीपी यादवः अवदत् यत् अग्रे वित्तीय-अनुसन्धानस्य परिणामेण ४२ बैंक-खातानां उत्खननं जातम्, येषां उपयोगः संगठित-अफीम-सिण्डिकेट्-द्वारा वित्तीय-व्यवहारार्थं क्रियमाणः आसीत् “२४ घण्टाभ्यः न्यूनेन समये वित्तीयपन्थनस्य अनन्तरं फाजिल्कापुलिसः १.८६ कोटिरूप्यकाणां मादकद्रव्याणां आयेन सर्वाणि ४२ बैंकखातानि स्थगितवती अस्ति” इति सः अवदत्।

डीजीपी इत्यनेन उक्तं यत् फाजिल्कापुलिसः मादकद्रव्याणि मनोरोगनिवारकपदार्थानाम् (एनडीपीएस) अधिनियमस्य ६८एफ इत्यस्य अन्तर्गतं सम्पत्तिजब्दप्रक्रिया अपि आरब्धवती अस्ति।

परिचालनविवरणं साझां कुर्वन्ती वरिष्ठपुलिसअधीक्षिका (फाजिल्का) प्रज्ञा जैन इत्यनेन उक्तं यत् तेभ्यः आरोपीणां झारखण्डात् अफीमस्य परिवहनं कृत्वा ततः राजस्थानस्य श्रीगंगानगरमार्गेण स्विफ्टकारेन पञ्जाबस्य दलमीरखेरानगरं प्रति प्रत्यागमनस्य विषये निवेशाः प्राप्ताः।