पलायितस्य जिलाप्रबन्धकस्य सूरजभण्डारी इत्यस्य आज्ञानुसारं तरनतारनस्य सेवाकेन्द्रात् (सेवाकेन्द्रात्) एतत् रैकेटं प्रचलति स्म।

यादवः अवदत् यत् गृहीतेषु गिरोहस्य सदस्येषु सेवाकेन्द्रस्य कर्मचारी हरपालसिंहः, फोटोस्टैट्-दुकानस्य स्वामी बालजीतसिंहः च सन्ति, ये नकली-शस्त्र-अनुज्ञापत्रस्य निर्माणे सुविधां कर्तुं आधार-पत्राणि, शस्त्र-अनुज्ञापत्र-प्रोफार्मा-सहित-परिचय-प्रमाणपत्रेषु च छेड़छाड़स्य पृष्ठतः मस्तिष्कं इति स्वीकृतवन्तः।

पुलिसदलैः एकः लैपटॉपः अपि बरामदः यस्मिन् विभिन्नसम्पादितदस्तावेजानां विवरणं भवति तथा च दस्तावेजानां छेदनार्थं प्रयुक्तानां ऑनलाइन-ओपन-सोर्स-सॉफ्टवेयर्-प्रयोगः इति सः अजोडत्। ९ एप्रिल दिनाङ्के बबलू इत्यस्य हत्यायाः प्रयासप्रकरणे गृहीतस्य अनन्तरं एतस्य रैकेटस्य उद्घाटनं जातम्, यतः सः प्रश्नोत्तरकाले सहआरोपी कन्वर्दीपसिंहेन सह नकली अनुज्ञापत्रयुक्तानि शस्त्राणि स्वामित्वं स्वीकृतवान्

डीजीपी इत्यनेन उक्तं यत् बबलू इत्यस्य प्रकटीकरणानन्तरं पुलिसदलैः अन्वेषणं आरब्धम्, ततः ज्ञातं यत् शस्त्रस्य अनुज्ञापत्रस्य सत्यापनम् तरन् तरन्-नगरस्य उपायुक्तकार्यालयात् कृतम् अस्ति किन्तु आधिकारिक-अभिलेखे न प्रतिबिम्बितम्। अपि च, प्रतिकूल-अभिलेख-युक्ताः अपराधिनः, मूलतः अमृतसर-नगरस्य निवासिनः, जाल-आधार-कार्ड्-आधारेण नकली-अनुज्ञापत्रं निर्मातुं तरन्-तारण-स्थले सुविधानां उपयोगं कुर्वन्ति स्म इति सः अजोडत्।