चण्डीगढ (पंजाब) [भारत], पंजाब पुलिस स्वस्य मारुति स्विफ्ट कार, शुक्रवासरे अत्र पुलिसमहानिदेशक (डीजीपी) पंजाबगौरव यादवः अवदत्।

गृहीतानाम् अभिज्ञानं ग्रामीरखेराग्रामस्य सुख्यादसिंहः उर्फ ​​यादः, फिरोजपुरस्य ग्रामभम्मासिंहवालानगरस्य जगराजसिंहः च इति ज्ञातम् अस्ति। अफीमस्य महतीं वाहनं प्राप्तुं अतिरिक्तं पुलिसदलैः स्वकब्जे ४०००० रुप्यकाणि मादकद्रव्यधनं ४०० ग्रामसुवर्णं च बरामदं कृतम्, तदतिरिक्तं स्वस्य स्विफ्टकारस्य (पीबी ०५ एसी ५०१५) ट्रैक्टरं च जप्तम् अस्ति

डीजीपी गौरव यादवः अवदत् यत् अस्मिन् प्रकरणे अग्रे वित्तीय-अनुसन्धानं, सावधानीपूर्वकं अनुवर्तनं च कृत्वा ४२ बैंक-खातानां उत्खननं जातम्, येषां उपयोगः संगठित-अफीम-सिण्डिकेट्-द्वारा वित्तीय-व्यवहारार्थं क्रियमाणः आसीत् सः अवदत् यत्, "२४ घण्टाभ्यः न्यूनेन समये वित्तीयपन्थनस्य अनन्तरं फाजिल्कापुलिसः औषधस्य आयस्य १.८६ कोटिरूप्यकाणां हूपिंगराशिं कृत्वा सर्वाणि ४२ बैंकखातानि जमितवान्।

डीजीपी इत्यनेन उक्तं यत् फाजिल्कापुलिसः एनडीपीएस-अधिनियमस्य ६८एफ इत्यस्य अन्तर्गतं सम्पत्तिजब्दस्य प्रक्रिया अपि आरब्धा अस्ति। अग्रे पश्चात् च सम्बन्धस्य अन्वेषणार्थं अग्रे अन्वेषणं प्रचलति इति सः अजोडत्।

परिचालनविवरणं साझां कुर्वन् एसएसपी फाजिलका डॉ. प्रज्ञा जैन इत्यनेन उक्तं यत् तेषां कृते गृहीतानाम् अभियुक्तानां विषये विश्वसनीयाः निवेशाः प्राप्ताः यत् तेषां झारखण्डात् अफीमस्य परिवहनस्य आदतिः अस्ति तथा च ते झारखण्डात् श्रीगंगानगरमार्गेण दलमीरखेरानगरं प्रति पर्याप्तमात्रायां अफीमस्य परिवहनं कृत्वा प्रत्यागमिष्यन्ति अफीमस्य ।

इनपुटेषु शीघ्रं कार्यं कुर्वन् डीएसपी अबोहर अरुणमुण्डनस्य पर्यवेक्षणे बसस्टैण्डग्रामे सप्पनवाली इत्यत्र अबोहर-गंगानगरमार्गे एसएचओपुलिसस्थानकखुइआनसर्वरमनकुमारेण सह एकेन पुलिसपक्षेण सह रणनीतिकनाकाबन्दी स्थापिता, निर्दिष्टानां सफलतापूर्वकं अवरुद्धा च वाहनम् इति सा अवदत्।

सा अवदत् यत् चालकेन पलायनस्य प्रयासस्य अभावेऽपि पुलिसदलेन अभियुक्तौ द्वौ अपि सफलतया गृहीतौ, तेषां कब्जे ६६ किलोग्रामं अफीमम्, ४०००० रुप्यकाणि च मादकद्रव्यधनं च प्राप्तम्। उष्ण-अनुसरणस्य समये एकः पुलिस-कर्मचारिणः अपि चोटं प्राप्नोत् इति सा अपि अवदत् ।

एसएसपी डॉ प्रज्ञा जैनः अवदत् यत् पुलिसदलैः अस्य सिण्डिकेट्-पृष्ठतः बृहत्-मत्स्यानां अपि पहिचानः कृतः अस्ति तथा च उत्तरार्द्धः दशकद्वयाधिकं यावत् तस्करी-कार्यं कुर्वन् अस्ति, अपि च आबकारी-अधिनियमस्य एनडीपीएस-अन्तर्गतस्य च हत्या-चोरी-प्रयासानां विषये न्यूनातिन्यूनं नव-आपराधिक-प्रकरणानाम् सामनां करोति | विधि। सा अवदत् यत् वयं तं एफआइआर-पत्रे नामाङ्कितवन्तः, तस्य ग्रहणार्थं छापां च क्रियन्ते।

२६ जून २०२४ दिनाङ्कस्य प्रकरणस्य एफआईआर संख्या ७१, धारा १८ (अफीमस्य खसखसस्य अफीमस्य च सम्बन्धे उल्लङ्घनस्य दण्डः), २७ ए (यः कोऽपि मादकद्रव्यव्यापारिणां वित्तपोषणं वा आश्रयणं वा करोति), तथा २९ (सहयोगस्य दण्डः तथा... criminal conspiracy) of the NDPS Act at थाना खुआन सरवार।