बुधवासरे उत्तरे इजरायले सैन्यवायुसेनास्थाने वदन् गैलन्ट् इत्यनेन उक्तं यत् इजरायल् "संसाधनानाम्, ऊर्जायाः, बलानां च पुनरावंटनं कृत्वा उत्तरदिशि गच्छति" इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

"वयं युद्धस्य नूतनस्य चरणस्य आरम्भे स्मः , दृढनिश्चयः, दृढता च" इति गैलन्ट् अवदत् । सः अपि अवदत् यत् लक्ष्यं "उत्तरसमुदायस्य निवासिनः सुरक्षितरूपेण स्वगृहं प्रति प्रत्यागन्तुम्" इति ।

प्रधानमन्त्रिणः बेन्जामिन नेतन्याहू इत्यस्य सुरक्षामन्त्रिमण्डलेन द्वन्द्वस्य उद्देश्यस्य विस्तारस्य निर्णयस्य एकदिनानन्तरं एषा घोषणा अभवत्, यस्य उद्देश्यं विस्थापिताः इजरायलीयाः हिजबुल-सङ्घस्य सीमापारयुद्धेन प्रभावितेषु सीमाक्षेत्रेषु पुनः आगन्तुं समर्थाः भवेयुः।

गैलन्ट् सैन्यस्य प्रगतेः प्रशंसाम् अकरोत् किन्तु लेबनानदेशे अद्यतन-आक्रमणेषु इजरायलस्य कथिता भूमिकायाः ​​विषये किमपि टिप्पणीं न कृतवान् । "शिन् बेट्, मोसाड्, अन्येषां सर्वेषां प्रासंगिकसंस्थानां च सह आईडीएफ उत्तमं परिणामं प्राप्नोति" इति सः अवदत् ।

लेबनानदेशस्य अधिकारिणः अवदन् यत् द्वयोः दिवसयोः मध्ये सहस्राणि पेजर्, हस्तगतरेडियो च विस्फोटं कृत्वा बालकाः सहितं न्यूनातिन्यूनं २१ जनाः मृताः, अन्ये ३००० तः अधिकाः घातिताः च अभवन् एतेषां घटनानां उत्तरदायित्वं इजरायल्-देशः न स्वीकृतवान् ।