बुधवासरे अपराह्णे बेरूतस्य दक्षिण उपनगरे दक्षिणपूर्वीयलेबनानदेशस्य च अनेकप्रदेशेषु विस्फोटाः श्रुताः इति सिन्हुआ समाचारसंस्थायाः सूचना।

सुरक्षाप्रतिवेदनेषु सूचितं यत् बेरूतस्य दक्षिण उपनगरे चतुर्णां हिजबुलसदस्यानां अन्त्येष्टौ एकं वायरलेस् संचारयन्त्रं विस्फोटितम्, तथैव विस्फोटैः कारमध्ये आवासीयभवनेषु च अग्निः प्रज्वलितः, यस्य परिणामेण अनेके चोटाः अभवन्

स्थानीयमाध्यमेन उक्तं यत् अत्र सम्बद्धाः उपकरणाः ICOM V82 मॉडल् इति चिह्निताः, जापानदेशे निर्मिताः वाकी-टॉकी-यन्त्राणि इति कथ्यते। आहतानाम् स्थानीयचिकित्सालयेषु परिवहनार्थं आपत्कालीनसेवाः घटनास्थले प्रेषिताः।

इदानीं लेबनानसेनाकमाण्डेन एकं वक्तव्यं प्रकाशितं यत् नागरिकान् आग्रहं कृतवान् यत् ते चिकित्सादलानां प्रवेशं कर्तुं घटनास्थलानां समीपे न एकत्रिताः भवेयुः।

एतावता हिजबुल-सङ्घः अस्याः घटनायाः विषये किमपि न कृतवान् ।

एकदिनपूर्वं कृतस्य आक्रमणस्य अनन्तरं एते विस्फोटाः अभवन्, यस्मिन् इजरायलसैन्येन हिजबुलसदस्यैः प्रयुक्तानि पेजर-बैटरी-इत्येतत् लक्ष्यं कृत्वा कथितं, यस्य परिणामेण द्वौ बालकौ सहितं १२ व्यक्तिनां मृत्युः अभवत्, प्रायः २८०० जनाः घातिताः च अभवन्

मंगलवासरे विज्ञप्तौ हिजबुल-सङ्घः इजरायल्-देशः "नागरिकान् अपि लक्ष्यं कृत्वा आपराधिक-आक्रामकतायाः पूर्णतया उत्तरदायी" इति आरोपं कृतवान्, प्रतिकारस्य धमकीम् अयच्छत् इजरायल्-देशः अद्यापि विस्फोटानां विषये किमपि टिप्पणीं न कृतवान् ।

लेबनान-इजरायल-सीमायां २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के तनावः वर्धितः, यतः पूर्वदिने हमास-आक्रमणेन सह एकतां कृत्वा इजरायल्-देशं प्रति हिज्बुल-सङ्घटनेन प्रक्षेपितानां रॉकेट्-प्रहारस्य अनन्तरं ततः इजरायल्-देशः दक्षिणपूर्व-लेबनान-देशं प्रति गुरु-तोप-प्रहारं कृत्वा प्रतिकारं कृतवान् ।

बुधवासरे इजरायलस्य रक्षामन्त्री योआव गैलाण्ट् इत्यनेन घोषितं यत् इजरायल् हिज्बुल-विरुद्धं "युद्धस्य नूतनस्य चरणस्य आरम्भे" अस्ति ।