नवीदिल्ली, विधायिकायाः ​​किमपि हस्तक्षेपस्य आशङ्कां क्षीणं कृत्वा मुख्यन्यायाधीशः डी वाई चन्द्रचूडः उक्तवान् यत् न्यायाधीशत्वेन २४ वर्षीयकार्यकाले सः कदापि कस्यापि सर्वकारस्य राजनैतिकदबावस्य सामनां न कृतवान्।

आक्सफोर्ड-सङ्घेन आयोजिते सत्रे प्रश्नस्य उत्तरं दत्त्वा सः अवदत् यत् भारते न्यायाधीशाः विवादानाम् निर्णयं कर्तुं प्रशिक्षिताः सन्ति येन न्यायालयाः क्षणस्य रागाणां विरुद्धं संवैधानिकयोजनायाः आधारेण निराकृतपरम्पराणां आधारेण निर्णयं कर्तुं शक्नुवन्ति .

"राजनैतिकदबावः, अस्मिन् अर्थे यदि भवान् मां सर्वकारस्य दबावस्य अर्थे पृच्छति तर्हि अहं भवन्तं वदामि यत् अहं यस्मिन् २४ वर्षेषु न्यायाधीशः अभवम्, तेषु शक्तिषु राजनैतिकदबावस्य भावः मया कदापि न सम्मुखीकृतः .भारते वयं याः केचन लोकतान्त्रिकपरम्पराः अनुसरामः तेषु अन्तर्भवति यत् वयं जीवनं यापयामः ये सर्वकारस्य राजनैतिकबाहुतः पृथक् भवन्ति |

"यदि भवता व्यापकार्थे 'राजनैतिकदबावः' इति अभिप्रायः अस्ति यत् न्यायाधीशः कस्यचित् निर्णयस्य प्रभावं बोधयति यस्य राजनैतिकशाखाः भवितुम् अर्हन्ति, तर्हि स्पष्टतया न्यायाधीशैः संवैधानिकनिर्णयस्य समये व्यापकराजनीतेः उपरि स्वनिर्णयानां प्रभावस्य विषये परिचिताः भवितुमर्हन्ति cases.तत् राजनैतिकदबावः नास्ति इति मम विश्वासः अस्ति" इति चन्द्रचूडः अवदत्।

"सामाजिकदबावस्य" विषये वदन् सः अवदत् यत् न्यायाधीशाः प्रायः स्वनिर्णयानां सामाजिकप्रभावस्य विषये चिन्तयन्ति।

"वयं येषु प्रकरणेषु निर्णयं कुर्मः तेषु बहवः तीव्रसामाजिकप्रभावाः सन्ति। न्यायाधीशत्वेन अहं मन्ये यत् सामाजिकव्यवस्थायां अस्माकं निर्णयानां प्रभावस्य विषये अवगताः भवितुम् अस्माकं कर्तव्यम् अस्ति यत् अन्ततः वयं प्रभावितं कर्तुं गच्छामः" इति सः अवदत्।

लम्बनस्य विषयं स्वीकृत्य चन्द्रचूडः अवदत् यत् भारते न्यायाधीशस्य जनसंख्यायाः अनुपातः विश्वस्य न्यूनतमानां मध्ये अस्ति।

"अस्माकं केवलं अधिकान् न्यायाधीशानां आवश्यकता वर्तते। सर्वेषु स्तरेषु न्यायपालिकायाः ​​बलं वर्धयितुं वयं सर्वकारेण सह संलग्नाः स्मः" इति सः अवदत्।

सामाजिकमाध्यमानां विषये चन्द्रचूडः अवदत् यत् एतत् वास्तविकता अस्ति तथा च अद्यत्वे अस्माकं न्यायालयेषु अस्माकं निमेषेण लाइव-ट्वीट् भवति।

"न्यायाधीशेन यत् किमपि टिप्पणं उक्तं तत् सामाजिकमाध्यमेषु प्रसारितं भवति। तत् किमपि अस्माकं स्थगितस्य आवश्यकता नास्ति, वयं निवर्तयितुं न शक्नुमः।"

"स्पष्टतया, वयं केषुचित् अवसरेषु ग्राहकाः अन्ताः स्मः। कदाचित् आलोचना न्यायपूर्णा भवति, कदाचित् आलोचना न्यायपूर्णा नास्ति। परन्तु अहं मन्ये न्यायाधीशत्वेन अस्माकं स्कन्धाः पर्याप्तं विस्तृताः सन्ति येन वयं यत् कार्यं कुर्मः तस्य आलोचनां जनानां कृते भवति। उवाच ।