लॉस एन्जल्स, हॉलीवुड्-तारकः रोसामुण्ड् पाईक् "नौ यू सी मी" इति मताधिकारस्य तृतीयायाः किस्तस्य कलाकारेषु सम्मिलितः अस्ति ।

मनोरञ्जनजालस्थलवेरायटी इत्यस्य अनुसारं "साल्टबर्न्"-तारकः अस्य श्रृङ्खलायां नवागतानां संख्यायां अन्यतमः अस्ति, जस्टिसस्मिथ्, डोमिनिक सेस्सा, एरियाना ग्रीनब्लैट् इत्येतयोः अनुसरणं कृत्वा

जेस्सी आइज़नबर्ग्, वुडी हैरेल्सन्, इस्ला फिशर्, डेव फ्रांको, मोर्गन फ्रीमा च सर्वे त्रिक्वेल् कृते पुनरागच्छन्ति, यस्य निर्देशनं "वेनम्" प्रसिद्धस्य रुबेन् फ्लेइशे भविष्यति

मताधिकारः, यः चतुः अश्वसेनाः, जादूगरानाम् एकस्य समूहस्य अनुसरणं कृतवान्, यः स्वस्य चोरीकौशलस्य कृते प्रसिद्धः, २०१३ तमे वर्षे "नौ यू सी मी" इति चलच्चित्रेण आरब्धः, यस्य निर्देशकः लुई लेटेरियरः अभवत् जॉन् एम चू इत्यनेन निर्देशितं तस्य उत्तरकथा २०१६ तमे वर्षे प्रदर्शितम् ।

एरिक् वारेन सिङ्गर्, सेट् ग्राहम्-स्मिथ्, माइक लेस्ली इत्यादीनां पटकथातः फ्लेशर् चलच्चित्रस्य निर्देशनं करिष्यति ।

"प्राइड एण्ड् प्रीजुडिस्" "गोन् गर्ल्" "आई केयर ए लोट्" इत्यादिषु चलच्चित्रेषु स्वस्य अभिनयस्य कृते प्रसिद्धा पाईक्, अद्यतने "साल्टबर्न्" इत्यस्मिन् अभिनयम् अकरोत्, यत्र तस्याः बाफ्टा, गोल्डन् ग्लोब्स् च नामाङ्कनं प्राप्तम्

सा अग्रिमे मनोवैज्ञानिकरोमाञ्चकारी "हैलो रोड्" इत्यत्र अपि च तस्याः प्राइम विडियो श्रृङ्खलायाः "द व्हील आफ् टाइम्" इत्यस्य तृतीयस्य सीजनस्य च दृश्यते ।