नोएडा, गौतमबुद्धनगरपुलिसः सार्वजनिकमद्यपानस्य दमनस्य भागरूपेण ४९७ जनानां उपद्रवस्य आरोपं कृतवान् इति शनिवासरे अधिकारिणः अवदन्।

आधिकारिकवक्तव्ये उक्तं यत्, शुक्रवासरे नोएडा, सेंट्रल नोएडा, ग्रेटर नोएडा इत्यादीनां त्रयोऽपि पुलिसक्षेत्रेषु "ऑपरेशन स्ट्रीट सेफ" इति शीर्षकेण एकदिवसीयस्य अभियानस्य समये एषा कार्यवाही कृता इति आधिकारिकवक्तव्ये उक्तम्।

पुलिसप्रवक्ता अवदत् यत्, "रात्रौ सार्वजनिकस्थानेषु मद्यपानं कुर्वतां व्यक्तिनां उपरि दमनं कर्तुं अस्य अभियानस्य उद्देश्यम् आसीत्।

नोएडा-क्षेत्रे पुलिस-उपायुक्ता (डीसीपी) विद्यासागरमिश्रेण नवपुलिसस्थानक्षेत्रेषु ४० भिन्नस्थानेषु कार्यस्य नेतृत्वं कृतम्

अधिकारी अवदत् यत्, अस्मिन् कार्ये कुलम् १,९२४ व्यक्तिनां जाँचः कृतः, यस्य परिणामेण भारतीयदण्डसंहितायां धारा २९० अन्तर्गतं २०८ व्यक्तिनां विरुद्धं कार्यवाही कृता।

आईपीसी-धारा २९० जन-उपद्रवं जनयितुं सम्बद्धा अस्ति, यस्मिन् जनशान्ति-व्यवस्थां महत्त्वपूर्णतया बाधितानि कार्याणि सन्ति ।

डीसीपी सुनीतिः सेण्ट्रल् नोएडानगरे अष्टसु पुलिसस्थानक्षेत्रेषु ३१ स्थानेषु अभियानस्य निरीक्षणं कृतवान् । तस्याः मते प्रायः १६०५ व्यक्तिनां जाँचः कृतः, यत्र १४६ जनाः आईपीसी-धारा २९० इत्यस्य अन्तर्गतं कार्यवाहीम् अनुभवन्ति स्म ।

ग्रेटर नोएडानगरे एतत् अभियानं डीसीपी साद मिया खान इत्यनेन कृतम्, नवपुलिसस्थानक्षेत्रेषु, यत्र ३८ स्थानानि सन्ति ।

प्रवक्ता अवदत् यत्, "कुलं १,९२५ व्यक्तिनां जाँचः कृतः, येन आईपीसी-धारा २९० इत्यस्य अन्तर्गतं १४३ जनानां विरुद्धं कार्यवाही कृता।"

गौतमबुद्धनगरे पुलिसबलस्य गठबन्धनस्य परिणामेण कुलम् ५४५४ व्यक्तिनां जाँचः अभवत् इति पुलिसेन उक्तम्।