नोएडा, नोएडा पुलिस मंगलवासरे सम्पूर्णे नगरे यातायातस्य उल्लङ्घनस्य उपरि दमनं निरन्तरं कृतवती, हेल्मेट्, सीटबेल्ट् च न धारयितुं, रेड-लाइट् कूर्दनं, वाहनेषु सायरन, सर्वकारीयचिह्नानां च अवैधरूपेण उपयोगः इत्यादीनां अपराधानां कृते ७,००० तः अधिकानां वाहनचालकानाम् दण्डः दत्तः।

अपि च यातायातप्रवाहस्य सुव्यवस्थितीकरणस्य अवैधपार्किङ्गस्य अन्येषां उल्लङ्घनानां निवारणस्य च उद्देश्यं कृत्वा प्रवर्तन-अभियानस्य कालखण्डे २८ वाहनानि निरुद्धानि इति पुलिसेन विज्ञप्तौ उक्तम्।

सेक्टर-१५, सेक्टर-१२५, सेक्टर-६२, सेक्टर-५२ मेट्रो, सेक्टर-५१ मेट्रो, सेक्टर-७१ चौक, किसान चौक, एक मूर्ति गोल चक्कर, सूरजपुर चौक, परी चौक, तथा... प-३ गोलचक्रे इति उक्तम् ।

"अभियानस्य कालखण्डे कुलम् १७ वाहनानि टोयितानि, २८ वाहनानि जप्ताः, नववाहनेषु चक्रक्लैम्पाः च स्थापिताः। हेल्मेटं विना सवारीं कृत्वा ४,५६९ प्रकरणाः, सीटबेल्टं विना चालनस्य २४७ प्रकरणाः, सीटबेल्टं विना चालनस्य २४७ प्रकरणाः, १५३ प्रकरणाः च द्विचक्रीयवाहनेषु त्रिगुणं सवारी” इति पुलिसैः उक्तम्।

"अतिरिक्तं ३० व्यक्तिः वाहनचालनकाले मोबाईलफोनस्य उपयोगं कुर्वन्तः गृहीताः, अवैधपार्किङ्गस्य ७५४ प्रकरणाः च अभिलेखिताः। गलतदिशि वाहनचालनस्य ४०३ प्रकरणाः, ध्वनिप्रदूषणस्य उल्लङ्घनस्य ७७ प्रकरणाः, वायुप्रदूषणस्य उल्लङ्घनस्य ६६ प्रकरणाः च अभवन्।

"१२१ प्रकरणेषु दोषपूर्णाः नम्बरप्लेटाः प्राप्ताः, २४८ रक्तप्रकाशस्य उल्लङ्घनानि च अभवन् । अपि च ४४ जनाः अनुज्ञापत्रं विना वाहनचालनं कुर्वन्ति स्म, २३३ 'अन्य' उल्लङ्घनानि च अभवन्" इति पुलिसैः उक्तम्।

कुलम् ६,९४५ ई-चालान् निर्गताः, २८ वाहनानि च जप्तानि इति पुलिसवक्तव्ये उक्तम् ।

तथैव प्रचलति अभियाने यातायातपुलिसः निजीवाहनेषु रक्तनीलबीकनस्य, हूटरस्य, सायरनस्य, पुलिसस्य, सर्वकारीयचिह्नानां/चिह्नानां च अनधिकृतप्रयोगं लक्ष्यं कृतवान् इति उक्तम्।

"अस्य अभियानस्य परिणामः अभवत् यत् हूटर-सायरनस्य दुरुपयोगस्य ७७ प्रकरणाः, पुलिस-रङ्गस्य अनधिकृत-उपयोगस्य २३ प्रकरणाः, वाहनेषु 'यूपी-सर्वकारः' अथवा 'भारतसर्वकारः' इति अवैध-लेखनस्य ३४७ प्रकरणाः अभवन् । कुलम् ४४७ उल्लङ्घनानि अभिलेखितानि अस्मिन् वर्गे" इति पुलिसैः उक्तम्।

इदानीं यथा यथा मण्डले तापतरङ्गस्य स्थितिः प्रचलति स्म तथा तथा पुलिसैः यातायातसन्धिषु अधिकानि हरितजालानि स्थापितानि येन यात्रिकाणां विशेषतया द्विचक्रीयवाहनानां कृते राहतं प्राप्यते यदा ते रक्तप्रकाशेषु प्रतीक्षन्ते।

डीसीपी (यातायात) अनिलकुमार यादवः अवदत् यत्, "अस्माकं जनानां सेवां कर्तुं, आवागमनं च उत्तमं कर्तुं प्रयत्नरूपेण रेड एफएम तथा नोएडा यातायातपुलिस इत्येतयोः सहकार्यं कृतम् अस्ति।

"अस्मिन् तप्ततापे यदा तापमानं ४५, ५० डिग्री सेल्सियसपर्यन्तं वर्धते तदा छायास्थापनं घण्टायाः आवश्यकता आसीत्। वयं मिलित्वा नोएडानगरे बाईकचालकानाम्, पदातिजनानाम्, अपि च यातायातपुलिसस्य कृते अनेकाः प्रमुखस्थानानि आच्छादितवन्तः कर्तव्यम् इति पुलिस-अधिकारी अवदत् ।

मंगलवासरे भारतस्य मौसमविभागेन ग्रेटर नोएडा-नगरस्य नोएडा-नगरे पारा ४५ डिग्री सेल्सियस-अङ्कात् अधिकं उच्छ्रितः इति कारणेन "तापतरङ्गस्य" स्थितिः दर्शिता, परन्तु गुरुवासरे नगरस्य कृते "गर्जना-प्रकाशः" इति भविष्यवाणीं कृतवान्, शुक्रवासरे "प्रबल-पृष्ठीयवायुः" च सह।