नोएडा, राजस्थाने वांछितानां च मोबाईल टावर्स् o दूरसंचारकम्पनीषु चोरीषु कथितानां समूहस्य त्रयः सदस्याः तेभ्यः रेडियो रिसीविंग यूनिट् (आरआरयू) त्रीणि जप्ताः इति कारणेन नोएडा नीतिद्वारा गृहीताः इति गुरुवासरे अधिकारिणः वदन्ति।

आरोपिणः अपराधप्रतिक्रियादलेन (सीआरटी) थ स्थानीय चरण 3 पुलिस स्टेशन अधिकारिणां साहाय्येन धारिताः इति पुलिस उपायुक्तः (अपराधशक्ति मोहन अवस्थी अवदत्।

धारितानां नितिनकुमार (२२), आकाश (२२), सागर (२८) च सर्वे समीपस्थगाजियाबादमण्डलस्य निवासिनः इति चिह्निताः इति पुलिसेन उक्तम्।

"आरआरयू-चोरीषु सम्बद्धः एकः गिरोहः गृहीतः अस्ति। त्रयः गिरोहस्य सदस्याः गृहीताः, तेभ्यः त्रयः आरआरयू-समूहाः जप्ताः, येषां प्रत्येकस्य मूल्यं प्रायः पञ्चलक्षतः षड्लक्षं यावत् भवति" इति अवस्थी अवदत्।

"गैङ्गः तस्मिन् क्षेत्रे recce करिष्यति यत्र मोबाईल-गोपुराणि दा-समये स्थापितानि सन्ति तथा च प्रातःकाले प्रहारं कुर्वन्ति, यतः ते आरआरयू-सहितं शिबिरं त्यक्तवन्तः, बैटरी-गोपुरात् अन्यत् बहुमूल्यं उपकरणं च यौगिकं कृतवान्," इति अधिकारी अवदत्।

राजस्थाने पुलिसैः अपि एते गिरोहस्य सदस्याः वांछिताः इति सः अजोडत्।

पुलिस-अनुसारं उत्तरप्रदेश-राजस्थान-मध्यप्रदेश-महाराष्ट्र-दिल्ली-एनसीआर-आदिषु राज्येषु एषः गिरोहः सक्रियः आसीत् ।

पुलिसेन उक्तं यत् तेषां त्रयाणां कृते गाजियाबाद-पञ्जीकृतं वाणिज्यवाहनं अपि जप्तम् अस्ति यस्य उपयोगः अपराधस्य कृते कृतः आसीत्।

प्राथमिकी दाखिला कृता अस्ति तथा च आरोपिणः स्थानीयन्यायालये प्रस्तुताः येन तान् न्यायिकनिग्रहे स्थापिताः इति पुलिसेन अजोडत्।