स्तावाङ्गर् [नॉर्वे], नॉर्वे शतरंजप्रतियोगितायां गतिरोधः दिवसः आसीत्, विभिन्नेषु मेलनेषु केचन तेजस्वी रक्षात्मकाः चालाः अभवन् । यथा यथा स्पर्धायाः समाप्तिः भवति तथा तथा ८ तमस्य दौरस्य परिणामैः बहुप्रतीक्षितस्य अन्तिमपरिक्रमद्वयस्य स्वरः निर्धारितः अस्ति ।

नॉर्वे-शतरंज-महिलाः, नॉर्वे-शतरंज-महिलाः च द्वौ अपि तीव्र-युद्धानि, सामरिक-क्रीडाः, महत्त्वपूर्णानि विजयानि च दृष्टवन्तौ येन लीडर-फलकानां पुनः आकारः दत्तः, स्पर्धायाः च उन्नतिः अभवत्

दौरस्य सर्वाधिकं प्रतीक्षिते मेलने भारतीयशतरंजस्य सनसनीभूतः प्रग्नानन्द रमेशबाबुः मैग्नस कार्लसेन् इत्यस्य विरुद्धं स्वस्य धारं कृतवान् । युवकः दिवसं रक्षितुं उपाधिदौडं स्थातुं च केचन असाधारणाः रक्षात्मकाः चालाः प्रदर्शितवान्।तथापि तस्य नार्वेदेशस्य समकक्षः १४.५ अंकैः शीर्षस्थाने एव तिष्ठति, तदनन्तरं हिकारु नाकामुरा १३.५ अंकैः सह, यः विरुद्धं दिवसस्य जटिलतमक्रीडासु अन्यतमं क्रीडां कृतवान् अलिरेजा फिरोजा। इदानीं विश्वविजेतानां डिङ्ग् लिरेन्-फबियानो-कारुआना-योः क्रीडा अपि सममूल्यतायां समाप्तवती ।

नॉर्वे महिलाशतरंजप्रतियोगितायां पिया क्राम्लिंग् इत्यनेन पिया क्रैम्लिंग् इत्यस्य विरुद्धं दिवसस्य एकमात्रं शास्त्रीयं विजयं प्राप्तवती, येन सा १४.५ अंकैः तालिकायाः ​​शीर्षस्थानं प्राप्तवती सा अन्ना मुझिचुक् इत्यस्याः १३ अंकैः अग्रणी अस्ति, यया भारतस्य वैशाली रमेशबाबुना बराबरी कृता आसीत् । तस्मिन् दिने भ्रातुः प्रदर्शनस्य अनुकरणं कृत्वा वैशाली अपि स्वं क्रीडायां स्थापयितुं तेजस्वी रक्षात्मकं कार्यं दर्शितवती ।आर्मगेडोन् टाईब्रेक् इत्यस्मिन् भारतीयक्रीडकाः अतिरिक्ताङ्कान् प्राप्तवन्तः यतः क्रीडा अतिरिक्तसमये गता। अन्यस्मिन् रोमाञ्चकारी-क्रीडायां लेइ टिङ्ग्जी कोनेरु-हम्पी-विरुद्धं विजयं प्राप्तवान् । दुर्भाग्येन पराजयस्य अर्थः अभवत् यत् हम्पी इत्यस्य स्पर्धायां विजयस्य आशायाः महती आघातः अभवत् ।

गोल ९ युग्मम्

नॉर्वे शतरंज मुख्य आयोजन

अलिरेजा फिरोजा बनाम मैग्नस कार्लसेन्; हिकारु नाकामुरा बनाम डिंग लिरेन; फबियानो कारुआना बनाम प्राग्नानन्धा आर.

नॉर्वे शतरंज महिला प्रतियोगिता

लेई टिंगजीए बनाम वैशाली आर; कोनेरु हम्पी बनाम जू वेन्जुन; पिया क्रामलिंग बनाम अन्ना मुज़िचुक।