वाराणसी (उत्तर प्रदेश) [भारत], कैंसररोगिणां कृते उत्तमसुविधाः प्रदातुं नॉर्दर्न कोलफील्ड्स् लिमिटेड् (एनसीएल) तथा महामना पंडित मदन मोहन मलवीय कैंसर केन्द्र, लङ्का (एमपीएमएमसीसी) तथा होमी भाभा कैंसर अस्पताल, 1999 इत्येतयोः मध्ये एकः सम्झौता (एमओयू) सम्पन्नः। लहरतारा (HBCH) शनिवासरे।

अस्य अन्तर्गतं एनसीएल उभयत्र चिकित्सालयेषु अत्याधुनिकचिकित्सासाधनानाम् क्रयणार्थं आवश्यकं आर्थिकसहायतां प्रदास्यति, येन विद्यमानसुविधानां अद्यतनीकरणे, सुदृढीकरणे च, केषाञ्चन नवीनसुविधानां वर्धने च सहायता भविष्यति।

उल्लेखनीयं यत् उद्घाटनात् आरभ्य टाटा मेमोरियल सेण्टर, वाराणसी, एमपीएमएमसीसी, एचबीसीएच इत्येतयोः यूनिटेषु एकलक्षाधिकाः कैंसररोगिणः पञ्जीकृताः सन्ति। रोगिणां वर्धमानं संख्यां दृष्ट्वा संस्थायां रोगिणां सुविधां वर्धयितुं चिकित्सालयः निरन्तरं प्रयत्नाः कुर्वन् अस्ति।

अस्मिन् सन्दर्भे शनिवासरे एनसीएल-एमपीएमएमसीसी-एचबीसीएच्-योः मध्ये सहमतिपत्रे हस्ताक्षरं कृतम्, यस्य अन्तर्गतं एनसीएल 1000 रुप्यकाणि प्रदास्यति। निगमसामाजिकदायित्वस्य (CSR) अन्तर्गतं अस्पतालप्रशासनाय १४.४९ कोटिरूप्यकाणि प्रदत्तानि।

एतस्मात् राशितः अस्पतालस्य लैब, रेडियोलॉजी, ट्रांसफ्यूजन मेडिसिन्, सीएसएसडी विभागेषु नवीनं अतिआधुनिकं च उपकरणं क्रियिष्यते।

इस अवसर पर कोयला मन्त्रालय के अपर सचिव रूपिन्दर ब्रार, एनसीएल सीएमडी बी सैराम, वाराणसी के मुख्य विकास अधिकारी मनीष कुमार, कोयला मन्त्रालय के संयुक्त निदेशक हिमांशु नागपाल, सीएसआर विभागाध्यक्ष, एनसीएल सतिंदर कुमार, मुख्य प्रशासनिक अधिकारी, कैंसर अस्पताल राकेश कुमार सिंह गौतम एवं जनसंपर्क अधिकारी, अखिलेश पाण्डेय बिरेश चौबे उपस्थित रहे।

अस्पतालस्य निदेशकः सत्यजीतप्रधानः अवदत् यत् एमपीएमएमसीसी एचबीसीएच च टाटा मेमोरियल केन्द्रस्य त्रयः मौलिकसिद्धान्ताः अर्थात् केन्द्रे सेवा, शिक्षा, अनुसन्धानं च स्थापयित्वा अग्रे गच्छन्ति।

"टाटा मेमोरियल सेण्टर इत्यस्य कैंसरविरुद्धे युद्धे अस्माभिः सह स्थित्वा एनसीएल इत्यस्य धन्यवादाः स्मः। एषः सम्झौताः टाटा मेमोरियल सेण्टरस्य द्वौ यूनिटौ, वाराणसीस्थे एमपीएमएमसीसी एण्ड् एच्बीसीएच्, एनसीएल च एकत्र आनयिष्यति। यथा यथा द्वयोः सम्बन्धः सुदृढः भवति तथा तथा सेवा to humanity अपि सुदृढं भविष्यति" इति सः अवदत्।

"सीएसआर-अन्तर्गतं प्राप्तं धनं न केवलं चिकित्सालयं गच्छन्तीनां कैंसररोगिणां कृते सुविधां वर्धयिष्यति, अपितु वर्तमानसेवासु अपि सुदृढां करिष्यति। अस्माकं उद्देश्यं उत्तरप्रदेशस्य, समीपस्थराज्यानां च कैंसररोगिणां कृते टाटा-स्मारक-केन्द्रे अत्याधुनिक-गुणवत्ता-चिकित्सां प्रदातुं वर्तते।" वाराणसी, येन रोगिणः चिकित्सायै अन्यनगरेषु राज्येषु च भ्रमितुं न प्रवृत्ताः भवेयुः तथा च गृहस्य समीपे चिकित्सां प्राप्तुं सुविधां प्राप्तुं शक्नुवन्ति" इति सः अजोडत्।

ज्ञातव्यं यत् एनसीएल कोल इण्डिया लिमिटेड् इत्यस्य सिङ्गरौली-आधारितसहायककम्पनी अस्ति, या १३५ मिलियन टनाधिकं कोयलस्य उत्पादनं कृत्वा देशस्य ऊर्जासुरक्षायां महत्त्वपूर्णां भूमिकां निर्वहति।

गतवर्षे एनसीएल-संस्थायाः सीएसआर-अन्तर्गतं १५७.८७ कोटिरूप्यकाणि व्यययित्वा स्वास्थ्यं, शिक्षां, कौशलविकासं, रोजगारसृजनं, क्रीडाप्रवर्धनं, विकलाङ्गकल्याणं च नूतनानि आयामानि दत्तानि।