बेङ्गलूरु, भाजपा वरिष्ठनेता कर्नाटकस्य पूर्वमन्त्री च वी सोमन्ना रविवासरे उक्तवान् यत् सः अद्य सायंकाले शपथग्रहणं करिष्यमाणे नरेन्द्रमोदीमन्त्रिमण्डले मन्त्रीरूपेण तस्य उपरि दलनेतृत्वस्य अपेक्षां पूर्णं कर्तुं ईमानदारीपूर्वकं कार्यं करिष्यति।

सः अवदत् यत् विभागस्य विषये तस्य कोऽपि अपेक्षा नास्ति तथा च प्रधानमन्त्रिणा तस्मै नियुक्ते विभागे सेवां करिष्यति यत् सर्वकारस्य लाभः जनपर्यन्तं प्राप्स्यति इति उद्देश्यं कृत्वा।

"अस्माकं दलेन तुमकुरुतः अवसरः दत्तः, ततः अहं विजयं प्राप्तवान्, दलेन दत्तानि विविधानि दायित्वं मया निर्वहितम्। एतत् सर्वं विचार्य अस्माकं राज्यस्य केन्द्रीयनेतृत्वेन च एषः अवसरः दत्तः। अहं तेभ्यः तुमकुरुजनेभ्यः च धन्यवादं ददामि।" , तथा भाजपा-जदयू-योः कार्यकर्तारः नेतारः च" इति सोमन्ना अवदत्।

पीएम मोदी इत्यनेन सह मिलित्वा नूतनदिल्लीनगरे पत्रकारैः सह वदन् सः अवदत् यत् सः स्वस्य ४५ वर्षाणां राजनैतिक-अनुभवस्य उपयोगेन, देशस्य जनानां सेवां कृत्वा, तस्मै दत्तं दायित्वं पूर्णं कर्तुं प्रामाणिकतया कार्यं करिष्यति।

मम पुरतः आव्हानं वर्तते यत् सर्वकारेण प्रदत्ताः लाभाः देशस्य जनानां कृते समानरूपेण गच्छन्ति इति कार्यं कर्तव्यम् इति सः अपि अवदत्।

सोमन्ना तुमकुरलोकसभाखण्डे १,७५,५९४ मतान्तरेण विजयी अभवत्, काङ्ग्रेसस्य एस पी मुद्दाहनुमेगौडा इत्यस्य विरुद्धं।

पीएम मोदी इत्यनेन सह मिलनस्य विषये पृष्टः सोमन्ना अवदत् यत्, "मैत्रीपूर्णरीत्या सः (पीएम) अस्माभिः सह सम्भाषितवान्, विविधविषयेषु सल्लाहं च दत्तवान्, येन अभिप्रायेन वयं मन्त्रिणः क्रियन्ते तस्य पूर्तिं सुनिश्चित्य कार्यं कर्तुं अस्मान् पृष्टवान्।

"सः अस्मान् दलं, एनडीए-सङ्घस्य एकतां च मनसि स्थापयितुं अपि आह" इति सः अवदत्, मोदी-महोदयस्य अपेक्षां पूरयितुं कार्यं करिष्यति, यस्मिन् विभागे च नियुक्तः तस्मिन् कार्यं करिष्यति इति च अवदत् "मम तादृशी अपेक्षा नास्ति (विशिष्टस्य विभागस्य)।"

७३ वर्षीयः अयं राज्ये पूर्वभाजपासर्वकारे आवासमन्त्रीरूपेण कार्यं कृतवान् आसीत्, तथा च वरुणातः २०२३ तमे वर्षे विधानसभानिर्वाचनं काङ्ग्रेसस्य अधुना मुख्यमन्त्री सिद्धारमैयाविरुद्धं, चमराजनगरविधानसभाखण्डे अपि असफलतया प्रतियोगं कृतवान् आसीत्