नवीदिल्ली, वंध्यतायाः निदानं प्राप्तानां पुरुषाणां परिवारेषु बृहदान्त्रस्य वृषणस्य च सहितं कतिपयेषु कर्करोगेषु अधिकं वृद्धिः भवितुम् अर्हति इति ने अध्ययनस्य अनुसारम्।

यद्यपि ज्ञायते यत् वंध्यतां अनुभवन्तः पुरुषाः अधिकानि स्वास्थ्यसमस्याः भवन्ति, यथा कर्करोगः, हृदयं, तत्सम्बद्धाः रोगाः, स्वप्रतिरक्षास्थितयः च, तथापि शोधकर्तारः अवदन् यत् ते परीक्षितुम् इच्छन्ति यत् तेषां परिवारेषु एतेषां स्थितिषु अधिकं जोखिमः अस्ति वा इति।

दलेन उक्तं यत् परिणामाः -- एल्गोरिदम् इत्यस्य माध्यमेन प्राप्ताः -- कर्करोगस्य जोखिमस्य आकलनाय अधिकं व्यक्तिगतं दृष्टिकोणं विकसितुं साहाय्यं कर्तुं शक्नुवन्ति, अतः कर्करोगस्य अधिकप्रभाविते निवारणे सहायतां कर्तुं शक्नुवन्ति।

निष्कर्षेण मम वंध्यत्वयुक्तानां कुटुम्बानां तेषां वैद्यानां च मध्ये अधिकानि वार्तालापानि अपि प्रेरयितुं शक्यन्ते इति ते अवदन्।

अध्ययनेन ज्ञातं यत् वंध्यतायुक्तानां पुरुषाणां परिवाराः अस्थिसन्धियोः, मृदु ऊतकस्य, बृहदान्त्रस्य वृषणस्य च कर्करोगस्य, अन्येषां च अधिकतया संवेदनशीलाः भवन्ति।

अध्ययनार्थं शोधकर्तारः यूटा जनसंख्यादत्तांशकोशस्य उपयोगं कृतवन्तः, यत्र आनुवंशिकजनस्वास्थ्यसूचनाः सन्ति । अमेरिकादेशस्य यूटाविश्वविद्यालये हन्ट्स्मैन् कैंसर इन्स्टिट्यूट् इत्यत्र आयोजितः अयं आँकडाकोषः यूटा-परिवारस्य इतिहासस्य विस्तृतं समुच्चयं वहति, यस्मिन् परिवारस्य सदस्याः जनसांख्यिकीय-मेडिका-सूचनाभिः सह सम्बद्धाः सन्ति

दलं मातापितरौ, भ्रातरौ, बालकान्, मातुलौ, मातुलौ, वंध्यतायाः निदानं प्राप्तानां पुरुषाणां मातुलभ्रातृभ्यां सह अवलोकितवान् ।

यतो हि परिवारस्य सदस्याः आनुवंशिकी, वातावरणं, जीवनशैलीं च साझां कुर्वन्ति, तस्मात् तेषां कैंसरस्य जोखिमं प्रभावितं कुर्वन्तः कारकाः चिन्तयितुं सुकरं भविष्यति इति संस्थायाः शोधकः, मानवप्रजननपत्रिकायां प्रकाशितस्य अध्ययनस्य प्रमुखः अन्वेषकः च जोमी रामसे व्याख्यायते।

एकदा सामान्यजोखिमस्य मूल्याङ्कनं जातं चेत्, कारणानां अधिकसटीकरूपेण मूल्याङ्कनं कर्तुं शक्यते t कर्करोगनिदानस्य भूमिकां अवगन्तुं शक्यते इति सा अवदत्।

शोधकर्तारः एकं एल्गोरिदम् विकसितुं अनेकप्रकारस्य कर्करोगस्य अवलोकनं कृतवन्तः, whic प्रायः १३ लक्षणप्रतिमानानाम् अभिज्ञानेन समानकर्क्कटानां समूहीकरणं कर्तुं शक्नोति एते प्रतिमानाः एकं कर्करोगप्रकारं न दृष्ट्वा, परिवारेषु समानबहुकर्क्कटजोखिमान् अवलोक्य ज्ञाताः इति ते अवदन्।

"कर्क्कटः उपप्रजननत्वं च द्वौ अपि जटिलरोगाः प्रक्रियाश्च सन्ति," रामसे अवदत् "एषा पद्धतिः समानपरिवारसमूहानां निर्माणे सहायकं भवति, येन अन्येषां अपेक्षया कतिपयानां रोगानाम् उच्चजोखिमस्य परिवारस्य पृष्ठतः कारणं उद्घाटयितुं सुलभं भवति।

सा अपि अवदत् यत् यद्यपि पुरुषस्य वंध्यत्वस्य कर्करोगस्य च जोखिमस्य सम्बन्धः पूर्णतया न अवगतः तथापि एतानि वार्तालापानि परिवारैः सह भवितुं चिन्तां वैद्येभ्यः आनेतुं महत्त्वपूर्णम् अस्ति।

कडिः स्थापयितुं अधिकं शोधस्य आवश्यकता वर्तते, यतः कारणं अवगत्य अन्ततः अधिकव्यक्तिगतचिकित्सापाठ्यक्रमाः, निवारणस्य परीक्षणं च भवितुं शक्नुवन्ति इति रामसे अवदत्।