२५,००० स्मार्टमीटर्-स्थापनेन उपभोक्तृषु व्यापकं असन्तुष्टिः उत्पन्ना, ये दावान् कुर्वन्ति यत् तेषां प्रीपेड-२,००० रुप्यकाणि स्थापनायाः एकसप्ताहस्य अन्तः एव उपभोज्यन्ते।

उपभोक्तृभिः ज्ञापितं यत् स्मार्टमीटर् एप् बहुधा स्मरणं निर्गच्छति यत् तेषां खातानां पुनः चार्जं भवति, यदा शेषं माइनस् R 300 तः न्यूनं भवति तदा शक्तिं कटयति।

नवीनमीटर् प्रति यूनिट् ४.२९ रुप्यकाणि गृह्णाति, पूर्वं २.७९ रुप्यकाणि प्रति यूनिट् गृह्णन्ति, येन उपभोक्तृणां वित्तीयभारः अधिकः भवति ।

एल. नगरः शनिवासरे अलेम्बिकमार्गे विरोधं कृत्वा तेषां शिकायतां प्रकटितवान्, नूतनानां मीटर्-निष्कासनस्य आग्रहं च कृतवान्।

एकः आन्दोलनकारी कुण्ठां प्रकटितवान् यत्, "वयं 2,000 रुप्यकाणि दत्तवन्तः, तथा च fou दिवसेषु केवलं 700 रुप्यकाणि अवशिष्टानि आसन्। यदि वयं स्वव्ययस्य पूर्तिं कर्तुं न शक्नुमः तर्हि वयं th नूतनानि मीटर् प्रत्यागत्य पुरातनानि पुनः स्थापयिष्यामः। वयं स्मार्टं न इच्छामः नगरं यदि तस्य अर्थः अधिकानि बिलानि नित्यं पुनः चार्जं च भवति।"

अन्यः आन्दोलनकारी तेषां आव्हानानि प्रकाशितवान् यत् "अस्माकं बिलानि पूर्वं मासद्वयं यावत् १७० रुप्यकाणि आसन्, परन्तु अधुना वयं अस्माकं मीटर् पुनः चार्जं कर्तुं न शक्नुमः। यदि वयं अनुपालनं न कुर्मः तर्हि दण्डस्य, पुलिसकार्याणां च धमकी अस्ति। अस्माकं आवश्यकता नास्ति एते स्मार्टमीटर्।"

जनानां विरोधान् प्रति प्रतिक्रियां दत्त्वा सयाजीगञ्जस्य विधायकः केयूर रोकाडिया निवासिनः असंख्यानि शिकायतां स्वीकृत्य विषयं सम्बोधयन् अवदत् यत् "स्मार्ट मीटर् एकस्याः सर्वकारीययोजनायाः भागः अस्ति, परन्तु अस्माकं कृते व्यापकाः शिकायताः प्राप्ताः। मुख्यमन्त्रीकार्यालयेन सह एषः विषयः उत्थापितः अस्ति तथा च... विज कम्पनीयाः प्रबन्धनिदेशकः यावत् शिकायतां निराकरणं न भवति तावत् सयाजीगञ्जविधानसभायां कोऽपि नूतनः मीटर् ख स्थापनीयः नास्ति।"