नवीदिल्ली, व्हाट्सएप् इत्यस्य पूर्वमुख्यव्यापारपदाधिकारी नीरज अरोरा पेटीएम ब्राण्ड् इत्यस्य स्वामिनः फिन्टेक् फर्म वन९७ कम्युनिकेशन्स् इत्यस्य बोर्डं त्यक्तवान् इति सोमवासरे नियामकदाखिले उक्तम्।

अरोरा २०१८ तमस्य वर्षस्य आरम्भे पूर्वं पेटीएम-मण्डलं त्यक्तवान् आसीत् किन्तु कम्पनीयाः आईपीओ-पूर्वं पुनः तस्मिन् सम्मिलितः ।

"बोर्डेन अद्य अर्थात् 17 जून 2024 दिनाङ्के आयोजितायां बैठक्यां कम्पनीयाः गैरकार्यकारीस्वतन्त्रनिदेशकेन श्री नीरज अरोड़ा इत्यनेन पूर्वव्यापारस्य अन्यव्यक्तिगतप्रतिबद्धतानां च कारणेन निविदाकृतस्य त्यागपत्रस्य संज्ञानं गृहीतम्। तदनुसारं सः निवृत्तः भविष्यति गैर-कार्यकारी स्वतन्त्रनिदेशकः भवितुम्, २०२४ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्के व्यावसायिकसमयानां बन्दीकरणात् प्रभावी भविष्यति" इति पेटीएम इत्यनेन नियामकदाखिले उक्तम्।

सामाजिकमाध्यमप्रमुखेन फेसबुकेन सह व्हाट्सएप् विलयसौदानां वार्तायां अरोरा प्रमुखः व्यक्तिः आसीत् ।

सः स्वस्य सामाजिकसंजालस्य Hallo App, उद्यमपुञ्जसंस्थायाः Venture Highway इत्यस्य सह-स्थापनं कृतवान् अस्ति ।

पेटीएम इत्यनेन मार्केट् रेगुलेटर् सेबी इत्यस्य पूर्वपूर्णकालिकनिदेशकं राजीवकृष्णमुरालीलाल अग्रवालः पञ्चवर्षेभ्यः स्वतन्त्रनिदेशकरूपेण ऑनबोर्डः कृतः अस्ति।

दाखिलीकरणस्य अनुसारं अग्रवालः सेबी-मण्डले स्वस्य कार्यकाले महत्त्वपूर्ण-इक्विटी-नीतेः, मार्केट्-बाण्ड्-मुद्रा-वस्तूनाम्, म्युचुअल्-फण्ड्-विदेशीय-निवेशकानां, अन्तर्राष्ट्रीय-कार्याणां, निगम-शासनस्य च इत्यादीनां नीतेः निरीक्षणं, निबन्धनं च कृतवान् .

"२०१२ तमे वर्षे म्युचुअल् फण्ड् इण्डस्ट्री इत्यस्य पुनरुत्थानस्य संकुलस्य उत्तरदायी सः आसीत्" इति दाखिले उक्तम् ।