बम्भनियायाः कोलीसमुदायेन सह गहनः सम्बन्धः तस्याः राजनैतिकयात्रायाः आधारशिला अभवत् । सा स्वस्य सामुदायिकसङ्गतिः, स्थानीयविषयाणां सम्बोधनार्थं प्रयत्नाः च व्यापकरूपेण स्वीकृता अस्ति, स्वस्य तृणमूलराजनैतिककार्यस्य लाभं गृहीत्वा स्वघटकैः सह दृढसम्बन्धं निर्माति

सा भावनगरनगरपालिकायाः ​​मेयररूपेण द्वौ कार्यकालौ कार्यं कृतवती, प्रथमं २००९ तः २०१० पर्यन्तं ततः २०१५ तः २०१८ पर्यन्तं ।

तदतिरिक्तं बम्भनिया २०१३ तः २०२१ पर्यन्तं भाजपा-महिलामोर्चायाः राज्य-एककस्य उपाध्यक्षपदं स्वीकृतवती, येन राजनीतिषु महिलानां सशक्तिकरणाय स्वस्य प्रतिबद्धतां प्रदर्शितवती

भाजपा-अन्तर्गतं तस्याः नेतृत्वस्य अधिकं उदाहरणं जूनागढ-नगर-एककस्य प्रभारी (प्रभारी) रूपेण तस्याः भूमिका अस्ति, यत्र सा दलस्य संगठनात्मक-रूपरेखां सुदृढां कर्तुं महत्त्वपूर्णं भूमिकां निर्वहति स्म

बम्भनिया राजनीतिप्रवेशात् पूर्वं अध्यापिका आसीत्, एषः व्यवसायः सा २००४ तमे वर्षे भाजपायाः सदस्यतां यावत् अनुसृत्य आसीत् ।शिक्षातः राजनीतिं प्रति तस्याः संक्रमणं नागरिकनिर्वाचने सफलप्रवेशेन आरब्धम्, यत्र सा क्रमशः त्रीणि कार्याणि जित्वा राजनैतिकव्यक्तित्वेन स्थापिता भावनगरे ।

भावनगरे विद्यालयस्य संचालने तस्याः पतिस्य भूमिका बम्भनियायाः शिक्षायाः लोकसेवायाश्च समर्पणस्य पूरकः अस्ति । ते मिलित्वा स्थानीयसमुदाये योगदानं दत्तवन्तः, येन सामाजिकसुधारार्थं तेषां प्रतिबद्धतां प्रतिबिम्बितम्।