नवीदिल्ली, सामान्यनिर्वाचनपरिणामानां अनन्तरं सशक्तं पुनरागमनं कृत्वा विदेशीयनिवेशकाः जूनमासे एतावता भारतीयइक्विटीषु १२,१७० कोटिरूप्यकाणि पम्पितवन्तः, मुख्यतया निरन्तरनीतिसुधारस्य, निरन्तरं आर्थिकवृद्धेः च अपेक्षाभिः चालितम्।

मेमासे मतदानस्य क्षोभस्य कारणेन इक्विटीभ्यः २५,५८६ कोटिरूप्यकाणां शुद्धनिष्कासनस्य अनन्तरं, एप्रिलमासे च ८,७०० कोटिरूप्यकाणां अधिकं निष्कासनस्य अनन्तरं भारतस्य मॉरीशसदेशेन सह करसन्धिस्य परिवर्तनस्य, अमेरिकीबाण्ड्-उत्पादनस्य निरन्तरवृद्धेः च चिन्तायां अभवत्।

नवीनतमनिवेशेन अधुना २०२४ तमे वर्षे (२१ जूनपर्यन्तं) कुलबहिःप्रवाहः ११,१९४ कोटिरूप्यकाणि अभवत् इति निक्षेपैः सह आँकडानि दर्शयन्ति ।

अग्रे गत्वा मोजोपीएमएस इत्यस्य मुख्यनिवेशाधिकारी सुनील दमनिया इत्यनेन उक्तं यत् भारतीय इक्विटीबाजारेण वर्तमानकाले आज्ञापितानां उच्चमूल्यांकनानां कारणेन विदेशीय पोर्टफोलियो निवेशकानां (एफपीआई) प्रवाहः बाध्यः एव भविष्यति।

एफपीआइ-जनाः निर्वाचनपरिणामस्य पार्श्वे एव प्रतीक्षन्ते स्म । २०२४ तमे वर्षे एतावता मार्चमासे (३५,००० कोटिरूप्यकाणां प्रवाहः) विहाय ते भारतात् बहिः आकर्षयन्ति ।

"यद्यपि सामान्यनिर्वाचनपरिणामाः एकप्रकारेन आश्चर्यचकिताः आसन्, तस्य परिणामेण अपेक्षितापेक्षया दुर्बलतरं जनादेशं प्राप्तम्, तथापि पुनः स्थिरसर्वकारस्य निर्माणं भवति, सर्वकारस्य निरन्तरता च निर्वाह्यते इति मार्केट्-जनाः उत्सवं कृतवन्तः" इति लघुकेस-प्रबन्धकः फिडेल्फोलियो-संस्थायाः संस्थापकः किसलय उपाध्यायः अवदत्

ततः परं व्यापारभावना उल्लासपूर्णा एव आसीत्, नीतिनिरन्तरता च विपण्येषु विश्वासं वर्धयति स्म ।

दमनिया अस्य सकारात्मकस्य प्रवाहस्य त्रीणि प्राथमिककारणानि आरोपितवान् ।

"प्रथमं, सर्वकारस्य निरन्तरता सततं सुधारस्य आश्वासनं ददाति। द्वितीयं, चीनस्य अर्थव्यवस्था मन्दतां गच्छति, यस्य प्रमाणं विगतमासे ताम्रमूल्यानां १२ प्रतिशतं न्यूनता अस्ति। तृतीयम्, विपण्यां केचन ब्लॉकसौदाः उत्सुकतापूर्वकं गृहीताः एफपीआइस्" इति दमनिया अवदत् ।

परन्तु एते एफपीआई-प्रवाहाः विपण्यां वा क्षेत्रेषु वा व्यापकाः न भवन्ति अपितु चयनित-कतिपयेषु स्टॉकेषु केन्द्रीकृताः भवन्ति ।

तदतिरिक्तं विकाससमर्थकबजटस्य प्रतीक्षया निवेशकानां भावना अपि उत्थिता इति मॉर्निङ्गस्टार इन्वेस्टमेण्ट् रिसर्च इण्डिया इत्यस्य सहायकनिदेशकः - प्रबन्धकः रिसर्च हिमांशुश्रीवास्तवः अवदत्।

जूनमासे एफपीआई-क्रियाकलापस्य प्रारम्भिकाः प्रवृत्तयः वित्तीयसेवासु, दूरसंचारेषु, रियल्टीषु च क्रयणं, एफएमसीजी, आईटी, धातुषु तथा तेल-गैसेषु विक्रयणं च सूचयन्ति इति जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी.के.विजयकुमारः अवदत्।

तदतिरिक्तं समीक्षाधीनकालखण्डे एफपीआई-संस्थाभिः ऋणविपण्ये १०,५७५ कोटिरूप्यकाणां निवेशः कृतः इति निक्षेपैः सह आँकडाभिः ज्ञातम्।

विदेशीयनिवेशकाः एप्रिलमासं विहाय २०२४ तमे वर्षे भारतीयऋणे निरन्तरं निवेशं कृतवन्तः, यत्र कुलनिवेशः ६४,२४४ कोटिरूप्यकाणि अभवत् । भारतस्य ऋणसूचकाङ्के समावेशः ऋणप्रवाहस्य सकारात्मकं प्रभावं करोति।

बजाज फिन्सेर् एसेट् मैनेजमेण्ट् लिमिटेड् इत्यस्य सीआईओ निमेशचन्दनः अवदत् यत्, "प्रवाहस्य अल्पकालीनपरिवर्तनस्य परवाहं न कृत्वा अस्माकं विश्वासः अस्ति यत् भारतं वैश्विकनिवेशकानां कृते आकर्षकं दीर्घकालीननिवेशगन्तव्यं वर्तते।"