नवीदिल्ली, बायोमेड सेण्ट्रल् (BMC) इति पत्रिकायां प्रकाशितस्य शोधस्य अनुसारं नॉन-कॉफी-पिबकानां, ये प्रतिदिनं षड्-घण्टाः वा अधिकानि वा उपविष्टाः आसन्, तेषां मृत्योः जोखिमः प्रायः ६० प्रतिशतं अधिकः आसीत् जनस्वास्थ्य।

एतेन निषण्णजनानाम् काफीं न सेवमानेषु मृत्योः जोखिमः वर्धितः इति सूचितम्, परन्तु काफीं पिबन्तः जनानां मध्ये न इति, अमेरिकादेशे १३ वर्षाणि यावत् १०,००० तः अधिकानां प्रौढानां अनुसरणं कुर्वन्तः शोधकर्तारः अवदन्।

चीनदेशस्य मेडिकल कॉलेज् आफ् सूचौ विश्वविद्यालयस्य स्कूल् आफ् पब्लिक हेल्थ् इत्यस्य शोधकर्तारः अपि ज्ञातवन्तः यत् निषण्णाः कॉफी पिबन्तः जनाः प्रतिदिनं न्यूनातिन्यूनं षड्घण्टाः उपविष्टानां अकॉफी पिबकानां मृत्योः जोखिमः २४ प्रतिशतं न्यूनः भवति।

अध्ययने न दृश्यमानस्य परिणामस्य गणना द वाशिङ्गटनपोस्ट् इत्यस्य अनुरोधेन कृता इति मीडियाजालस्थलस्य प्रतिवेदने उक्तम्।

अध्ययने लेखकाः लिखितवन्तः यत्, "निषण्णव्यवहारस्य तुलने प्रौढानां समग्रजीवनस्य उन्नयनार्थं काफीसेवनस्य लाभः बहुविधः अस्ति

काफी-सेवनेन चयापचय-समस्यानां जोखिमः न्यूनीकरोति यत् शोथं अधिकं करोति इति ज्ञायते, यत् निषण्ण-व्यवहारस्य कारणेन मृत्यु-जोखिमं वर्धयितुं योगदानं ददाति इति ते अवदन्

स्वस्य अध्ययने लेखकाः ज्ञातवन्तः यत् अ-कॉफी-पानकर्तृणां तुलने सर्वाधिकमात्रायां काफी-सेवनं कुर्वतां सर्वेषां प्रतिभागिनां चतुर्थांशस्य मध्ये कस्यापि कारणात् मृत्योः जोखिमः महत्त्वपूर्णतया न्यूनः अभवत् -- ३३ प्रतिशतं यावत्

पूर्वाध्ययनस्य परिणामैः सह सङ्गताः आसन्, येषु अधिकं काफीपानस्य, कस्यापि कारणात् हृदयरोगस्य च मृत्योः जोखिमस्य न्यूनतायाः च सम्बन्धः ज्ञातः इति ते अवदन्।

काफीयां विद्यमानाः यौगिकाः, यथा कैफीन्, पॉलीफेनोल् च, प्रकृतौ शोथनिवारकप्रकृतौ भवन्ति । परन्तु मृत्योः जोखिमं न्यूनीकर्तुं शरीरे काफी सम्यक् कथं कार्यं करोति इति अद्यापि अस्पष्टम् इति शोधकर्तारः अवदन्।

ततः परं दलेन एतदपि ज्ञातं यत् प्रतिदिनं अष्टघण्टाभ्यः अधिकं यावत् उपविष्टस्य सम्बन्धः ४० प्रतिशताधिकं किमपि कारणात् मृत्योः जोखिमः, हृदयरोगेण मृत्योः जोखिमः प्रायः ८० प्रतिशतं अधिकः च भवति

स्वविश्लेषणार्थं शोधकर्तारः अमेरिकनजनानाम् स्वास्थ्यस्य पोषणस्य च अनुसरणं कुर्वन्तं राष्ट्रियस्वास्थ्यपोषणपरीक्षासर्वक्षणस्य (NHANES) आँकडानां उपयोगं कृतवन्तः ।

"कफी एकः जटिलः यौगिकः इति दृष्ट्वा अस्य चमत्कारिकसमासस्य अन्वेषणार्थं अग्रे संशोधनस्य आवश्यकता वर्तते" इति लेखकाः लिखितवन्तः ।