डीजीएफटी विदेशव्यापारनीतेः अग्रिमप्राधिकरणयोजनायाः प्रशासनं करोति, निर्यातोत्पादनार्थं निवेशानां शुल्कमुक्तआयातस्य सुविधां करोति, यस्मिन् निवेशानां पुनः पूरणं वा शुल्कक्षमाकरणं वा समाविष्टम् अस्ति निवेशानां पात्रता निवेश-निर्गम-मान्यतानां आधारेण क्षेत्र-विशिष्ट-मान्यता-समित्याः निर्धारिता भवति ।

मुखरहितस्वचालनस्य परिवर्तनं प्रौद्योगिकी-अन्तरफलकान् सहकारि-सिद्धान्तान् च आलिंगयति इति सुविधा-शासनस्य प्रति व्यापक-नीति-परिवर्तनेन सह सङ्गतं भवति इति मन्त्रालयस्य वक्तव्ये उक्तम् |

डीजीएफटी अन्येषां विदेशव्यापारनीतिप्रक्रियाणां प्रक्रियाणां च कृते समानस्वचालनपरिकल्पनानां सक्रियरूपेण अनुसरणं कुर्वन् अस्ति, व्यापारसुविधायां आधुनिकीकरणस्य दक्षतावर्धनस्य च प्रतिबद्धतायां बलं ददाति।

२०२३ तमस्य वर्षस्य एप्रिलमासे नूतनविदेशव्यापारनीतेः घोषणायाः अनन्तरं DGFT सक्रियरूपेण FTP-रूपरेखायाः अन्तर्गतं स्वचालित-नियम-आधारित-प्रक्रियाणां विस्तारार्थं स्वस्य प्रणालीनां पुनर्निर्माणं कुर्वन् अस्ति एतेषु सुधारणेषु जारीकरणोत्तरलेखापरीक्षाक्षमता, जोखिमनिवारणकार्यं च समाविष्टम् अस्ति । उल्लेखनीयं यत्, आयातक-निर्यातकसंहिता (IEC) निर्गमनं संशोधनं च, स्थितिधारकप्रमाणपत्राणां निर्गमनं, आरसीएमसी-नवीकरणम्, तथा च अग्रिमप्राधिकरणानाम् निर्गमनं, पुनर्मान्यीकरणं, विस्तारं, अमान्यीकरणं च, तथैव अन्तर्गतस्थापनार्थं प्रमाणीकरणं च समाविष्टाः अनेकाः प्रक्रियाः the EPCG Scheme, पूर्वमेव नियम-आधारित-स्वचालित-प्रक्रियायाः माध्यमेन संचालिताः सन्ति ।