एचएसबीसी इत्यस्य फ्लैश क्रय प्रबन्धकसूचकाङ्कस्य (पीएमआई) आँकडानुसारं सम्पूर्णे भारतस्य निजीक्षेत्रे उत्पादनवृद्धिः जूनमासे पुनः वृद्धिं प्राप्तवती यत्र विनिर्माणकम्पनीषु सेवासंस्थासु च व्यावसायिकक्रियाकलापः द्रुततरदरेण वर्धितः यदा श्रमिकानाम् नियुक्तिः १८ वर्षाणां उच्चतमस्तरं यावत् अभवत्।

सिंहः आईएएनएस-सञ्चारमाध्यमेन अवदत् यत्, विगत-१८ वर्षेषु एषः अभिलेखः भग्नः अभवत्, निजीक्षेत्रेण २०२४ तमस्य वर्षस्य जून-मासे सर्वाधिकं रोजगारसृजनं कृतम् इति महतीं सुखस्य विषयः अस्ति

अन्तिमनिर्माणं, सेवां, समग्रपीएमआई-आँकडा जूनमासे ०.४ प्रतिशताङ्केन वर्धितः, ६०.९ इति, मेमासे ६०.५ इति अधः संशोधितः आकङ्कः

सिंहः अवदत् यत्, "वृद्ध्या व्यावसायिकक्रियाकलापानाम्, विक्रयस्य वृद्धेः च प्रभावः अभवत् यत् निजीक्षेत्रे एतावन्तः कार्याणि सृज्यन्ते।"

एचएसबीसी-संस्थायाः वैश्विक-अर्थशास्त्रज्ञः मैत्रेयी दासः अवदत् यत् जूनमासे समग्र-फ्लैश-पीएमआई-इत्येतत् टिक-अप-कृतम्, यस्य समर्थनं विनिर्माण-सेवा-क्षेत्रयोः द्वयोः अपि वृद्ध्या अभवत्, पूर्वस्मिन् द्रुततर-वृद्धेः गतिः अभिलेखिता