नवीदिल्ली, वर्षाऋतुस्य सज्जतां कुर्वन् दिल्लीनगरस्य मेयरः शेली ओबेरोई इत्यनेन मंगलवासरे उक्तं यत् दिल्लीनगरस्य नगरनिगमेन ९२ प्रतिशतं नालिकानां गादविच्छेदनं सम्पन्नम्।

अत्र पत्रकारसम्मेलनं सम्बोधयन् ओबेरोई इत्यनेन दावितं यत् एमसीडी इत्यनेन आगामिषु वर्षाऋतौ जलप्रवाहं निवारयितुं मानसूनकार्ययोजनायाः प्रथमचरणं कार्यान्वितम्।

एमसीडी इत्यस्मिन् प्रायः ७१३ नालिकाः सन्ति ये चतुर्पादात् अधिकं गभीराः सन्ति, २०,००० नालिकाः च सन्ति ये चतुःपादात् न्यूनाः गभीराः सन्ति ।

एमसीडी इत्यनेन चतुःपादात् अधिकं गभीराणां ९२ प्रतिशतं नालिकानां, चतुःपादात् न्यूनगभीराणां ८५ प्रतिशतं नालिकानां च गादविच्छेदनं सम्पन्नम् इति सा अवदत्।

नागरिकसंस्थायाः ७०-८० स्थायीविद्युत्पम्पाः, प्रायः ५०० अस्थायीविद्युत्पम्पाः च सन्ति इति सा सूचितवती।

अस्य मासस्य अन्ते देहलीनगरे मानसूनस्य आगमनं भविष्यति इति मौसमविभागस्य सूचना अस्ति।

कार्ययोजनायाः प्रथमचरणस्य भागत्वेन एमसीडी इत्यनेन मुख्यालयस्तरस्य अपि च सर्वेषु १२ क्षेत्रेषु नियन्त्रणकक्षाः सज्जीकृताः येन ऋतुकाले जनानां सम्मुखे ये केऽपि विषयाः सन्ति तेषां निवारणाय इति सा सूचितवती।

अपि च, जलप्रलयस्य दुर्बलक्षेत्राणां पहिचाने विशेषं ध्यानं दत्त्वा एमसीडीक्षेत्रेषु द्रुतप्रतिक्रियादलानि नियोजितानि इति सा अवदत्।

कार्ययोजनायाः द्वितीयं केन्द्रं जलस्य निष्कासनार्थं प्रयुक्तानां विद्युत्पम्पानाम् उन्नतीकरणं भवति इति सा अजोडत्।