नवीदिल्ली, इन्वेस्टमेण्ट् फर्म नालंदा कैपिटल इत्यनेन सोमवासरे ग्रेट् ईस्टर्न् शिपिङ्ग् को लिमिटेड् इत्यस्य १.४ प्रतिशतं भागं १९० कोटिरूप्यकाणां कृते ओपन मार्केट् लेनदेनद्वारा विनिवेशितम्।

सिङ्गापुर-नगरस्य नालण्डा कैपिटल इत्यनेन स्वस्य शाखा नालंदा इण्डिया इक्विटी फण्ड् लेफ्टिनेंट इत्यस्य माध्यमेन बीएसई इत्यत्र बल्क-सौदानां माध्यमेन ग्रेट् ईस्टर्न् शिपिङ्ग् को लिमिटेड् इत्यस्य भागाः विक्रीताः।

तथ्यानुसारं नालंदा इण्डिया इक्विटी फण्ड् इत्यनेन २० लक्षं भागं ऑफलोड् कृतम्, यत् मुम्बई-नगरस्य ग्रेट् ईस्टर्न् शिपिङ्ग् को लि.

शेयर्स् ९५०.२५ रुप्यकाणां औसतमूल्येन विनियोगः भवति, येन th लेनदेनमूल्यं १९०.०५ कोटिरूप्यकाणि यावत् भवति ।

भागविक्रयणस्य अनन्तरं जीई शिपिङ्ग् इत्यस्मिन् नालण्डा कैपिटलस्य भागधारकता ७.३७ प्रतिशतात् ५.९७ प्रतिशतं यावत् न्यूनीभूता अस्ति।

इदानीं बीएसई इत्यस्य आँकडानुसारं घिसल्लो मास्टर फण्ड् एलपी इत्यनेन प्रतिखण्डं ९५० रुप्यकाणां औसतमूल्येन १९.५८ लक्षं भागं प्राप्तम्।

अनेन सौदानां मूल्यं १८६.०३ कोटिरूप्यकाणि यावत् अभवत् ।

ग्रेट् ईस्टर्न् शिपिङ्ग् को इत्यस्य शेयर्स् ०.६६ प्रतिशतं वर्धमानाः बीएसई इत्यत्र ९९८.४ रुप्यकेषु प्रत्येकं मूल्ये समाप्ताः।

मुम्बई-नगरस्य ग्रेट् ईस्टर्न् शिपिङ्ग् को लिमिटेड् भारतस्य बृहत्तमः निजीक्षेत्रस्य जहाजसेवाप्रदाता अस्ति ।

एनएसई इत्यस्य अन्यस्मिन् बल्क सौदायां एक्सिस म्यूचुअल् फण्ड् (MF) इत्यनेन ओपन मार्केट् लेनदेनद्वारा ९५ कोटिरूप्यकेषु रियल एस्टेट् कम्पनी अनन्तराज इत्यस्य २६ लक्षं भागं क्रीतवन्।

नेशनल् स्टॉक एक्सचेंज (एनएसई) इत्यत्र उपलब्धानां बल्क डील-आँकडानां अनुसारं एक्सिस एमएफ इत्यनेन स्वस्य कोषस्य माध्यमेन एक्सिस एमएफ ए/सी एक्सिस स्मॉल कैप फंड इत्यनेन अनन्तराज इण्डस्ट्रीज इत्यस्य २६ लक्षं भागं ३६८ रुप्यकाणां औसतमूल्येन क्रीतम्।

अनेन सौदानां मूल्यं ९५.६८ कोटिरूप्यकाणि यावत् अभवत् ।

सोमवासरे अनन्तराजस्य स्क्रिप् १.०२ प्रतिशतं वर्धमानः एनएसई-मध्ये ३७२.५५ रुप्यकेषु स्थापनं जातम् ।