वायरल्-वीडियो-मध्ये महाकाङ्ग्रेस-अध्यक्षः पङ्क-दाग-पादौ, पादौ च दलस्य कार्यकर्तृणा प्रक्षालयन् दृश्यते । सः अपि अनिच्छां दर्शयन् न दृश्यते यदा उत्तरः तस्य पुरतः प्रणामं कृत्वा जलेन पादप्रक्षालनं करोति।

अकोलामण्डलस्य वडगांवनगरे सोमवासरे एषा घटना घटिता इति कथ्यते, यत्र सः पार्टीकार्यकर्तृणा आयोजिते जन्मदिनस्य उत्सवे भागं ग्रहीतुं गतः। आयोजनात् प्रत्यागच्छन् तस्य पादौ पङ्केन मलिनौ अभवत् । दलकार्यकर्ता जलेन पादौ प्रक्षालति स्म तदा जनसमूहे केनापि तत् कैमरे रिकार्ड् कृतम् ।

वरिष्ठस्य काङ्ग्रेसनेतृणां अपमानजनकं अरुचिकरं च आचरणं अपि दलं रक्तमुखं त्यक्त्वा भाजपातः व्यङ्ग्यं आमन्त्रयति।

भाजपायाः सत्तायाः बेशर्मदुरुपयोगस्य कारणेन काङ्ग्रेसपक्षस्य महाराष्ट्र-इकाई-प्रमुखस्य च उपरि तीव्र-आक्रमणं कृतम्, ‘सामन्त-चिन्तन-वृत्तेः’ प्रचारस्य अपि आरोपः कृतः

भाजपा प्रवक्ता शेहजाद पूनावाला एक्स हन्डलं गृहीत्वा लिखितवान् यत्, “काङ्ग्रेसस्य नवाबी सामंती शेहजादा मानसिकता अस्ति। जनसामान्यं श्रमिकं च गुलामवत् स्वं च राजाराज्ञीरूपेण व्यवहरन्ति” इति ।

सः अपि दर्शितवान् यत् यदा दलं विपक्षे आसीत् तदा एतादृशं अपमानजनकं कार्यं भवति स्म तथा च तेषां सत्तायां किं भविष्यति इति कल्पयितुं शक्यते इति च अवदत्।

“नाना पटोले, काङ्ग्रेसेन च जनसमूहस्य अपमानं कृत्वा क्षमायाचनां कर्तव्या” इति सः आग्रहं कृतवान् ।

अग्निना नाना पटोले ‘श्रमिकान् दासत्वं बाध्यं कृत्वा’ इति वार्ताकारैः सम्मुखीभूय अवदत् यत् सः कृषकसमुदायात् आगतः, सः तादृशान् अभिप्रायं न धारयति इति।

“प्रचारं दत्तवान् इति धन्यवादः” इति सः विवादस्य विषये भाजपा-पक्षे तिलहिल्-नगरात् पर्वतं कृतवान् इति आरोपं कुर्वन् ताडक-टिप्पण्यां अवदत् ।