बेङ्गलूरु, द बेङ्गलूरु मेट्रो रेल कार्पोरेशन लिमिटेड (बीएमआरसीएल) इत्यनेन शुक्रवासरे नडप्रभु केम्पेगौडा स्टेशन-मैजेस्टिकतः अतिरिक्तसेवानां आरम्भस्य घोषणा कृता यत् नम्मा मेट्रो पर्पल लाइनस्य समयसूचीयां संशोधनं कृत्वा ६ जुलैतः प्रभावः भविष्यति इति अधिकारिणः अवदन्।

सम्प्रति नव रेलयानानां स्थाने नादप्रभु केम्पेगौडास्थानकात् - मैजेस्टिकतः पञ्चदश रेलयानानि प्रस्थास्यन्ति। एतेषु १५ रेलयानेषु १० रेलयानानि पट्टण्डुरु अग्रहारा (ITPL) यावत्, चत्वारि व्हाइटफील्ड् यावत्, एकः बैयाप्पनाहल्ली-स्थानकं यावत् धाविष्यन्ति इति ते अवदन्।

"अनुसारं प्रातःकाले नादप्रभु केम्पेगौडा स्टेशन- मैजेस्टिकतः ८.४८, ८.५८, ९.०८, ९.१८, ९.५०, १०.००, १०.११, १०.२१, १०.३९, १०.५०,११.००,११ १, ११.२२ पूर्वदिशि ।

तदतिरिक्तं नियमितरूपेण गच्छन्तीनां रेलयानानां अपि भविष्यति, नादप्रभु केम्पेगौडा-स्थानके- राजसी-स्थले प्रातः १०.२५ वादनपर्यन्तं ३.३-मिनिट्-पर्यन्तं प्रगतिः भविष्यति" इति बीएमआरसीएल-संस्थायाः वक्तव्ये उक्तम्।

यात्रिकाणां निरन्तरमागधां पूर्तयितुं वर्तमानकाले गरुडाचारपाल्यां समाप्ताः १४ रेलयानानि षट् रेलयानानि पट्टण्डुरु अग्रहरा (ITPL)/ व्हाइटफील्ड् प्रति विस्तारितानि सन्ति

ये गरुडाचारपाल्यमेट्रोस्थानके अवतरन्ति तेषां कृते पट्टण्डुरु अग्रहरा (ITPL) प्रति अग्रिमा रेलयाना ३.५ मिनिट् मध्ये उपलभ्यते।

सायंकाले यात्रिकाणां सुविधायै मैसूरुमार्गस्थानकं प्रति सायं ४:४० वादनस्य स्थाने बैयप्पनहल्लीतः सायं ४:२० वादने पूर्वमेव ५ मिनिट् यावत् प्रगतेः आरम्भः भविष्यति इति अत्र उक्तम्।

ग्रीन लाइन रेलयानानां समयसूचना अपरिवर्तितं वर्तते इति बीएमआरसीएल-संस्थायाः सूचना अस्ति ।