कमलहासन, अमिताभ बच्चन, दीपिका पादुकोण, प्रभास च अभिनीता ‘कल्की २८९८ ई.’ इति महाभारतस्य भारतीयमहाकाव्यात् प्रेरितम् अस्ति, पौराणिककथानां विज्ञानकथाभिः सह मिश्रणं कृतम् अस्ति ।

इदं २८९८ ई.वर्षे प्रलयोत्तरजगति स्थापितं, तथा च प्रयोगशालाविषयस्य SUM-80 (दीपिकाद्वारा अभिनीतं) अजन्मं बालकं कल्कीं उद्धारयितुं मिशनं कृत्वा चयनितसमूहस्य अनुसरणं करोति

चलचित्रनिर्माता IANS इत्यनेन सह चलच्चित्रस्य माउण्ट्-करणस्य दीर्घयात्रायाः विषये भाषितवान्, तथा च भारतीयचलच्चित्र-उद्योगस्य टाइटन्-जनाः दृश्यन्ते इति एतादृशं विशालं तारा-कास्ट्-समूहं कथं सम्भालितुं समर्थः अभवत् इति च

भारते अस्य चलच्चित्रस्य ५३६ कोटिरूप्यकाणि प्राप्तानि, अनिवारणीयं च दृश्यते । बक्स् आफिस इत्यत्र चलच्चित्रस्य तारकीयप्रतिक्रियां दृष्ट्वा स्वस्य मनःस्थितेः विषये वदन् निर्देशकः तत् “बहु सन्तुष्टिः” इति आह्वयत् ।

सः अवदत् यत् – “अहमपि किञ्चित् अभिभूतः अस्मि यतोहि चलच्चित्रे सम्बद्धानां सर्वेषां कृते दीर्घयात्रा अभवत्” इति ।

भारतस्य चलच्चित्रोद्योगेषु तारकाणां अनेकाः कैमियो अपि अस्मिन् चलच्चित्रे दृश्यन्ते । भारतस्य व्यावहारिकरूपेण प्रत्येकस्य चलच्चित्रक्षेत्रस्य अभिनेतानां कास्टिंग् पृष्ठतः कारणं साझां कुर्वन् नाग अश्विनः IANS इत्यस्मै अवदत् यत्, “एकप्रकारेण एषः व्यावसायिकरूपेण चालितः निर्णयः आसीत् किन्तु अहं अस्माकं चलच्चित्रे प्रत्येकस्मात् भाषायाः राज्यस्य वा प्रतिनिधित्वं इच्छामि स्म अतः, वयं सचेतनतया देशस्य सर्वेभ्यः कलाकारान् ग्रहीतुं प्रयत्नम् अकरोम भवेत् तत् गुजराती, पञ्जाबी, बङ्गला, कन्नड, मलयालम, मराठी इत्यादि।”

चलच्चित्रस्य परिमाणं, निरपेक्षं भव्यतां च दृष्ट्वा चलच्चित्रस्य प्रत्येकस्य कलाकारस्य कृते दीर्घा कठिनयात्रा अभवत् । एतेषु सर्वेषु वर्षेषु सः कथं रागं जीवितं कृतवान् ? निर्देशकः अवदत्- “कथायाः मूलं किञ्चित् आसीत् यत् मां रोमाञ्चयति स्म, अहं जानामि स्म यत् एकदा वयं आरब्धाः तदा अतीव कठिनं भविष्यति यतोहि वयं यत् कर्तुं प्रयत्नशीलाः स्मः तत् महाभारतेन सह सम्बद्धम् अस्ति, यत् महत्तमं भारतीयमहाकाव्यम् अस्ति” इति ।

सः अपि अवदत् यत् तस्य दलं तस्य निर्मातारः च तस्य निरन्तरं समर्थनं कुर्वन्ति, सामूहिकशक्तयोः कारणात् एव एतत् सम्भवं जातम् अन्यथा अस्य चलच्चित्रस्य आरोहणं, वितरणं च बहु कठिनं स्यात्

यदा चलच्चित्रे एतावता बृहत्तारकाणां संचालनस्य युक्तिः पृष्टा तदा निर्देशकः IANS इत्यस्मै अवदत् यत् कोऽपि युक्तिः नास्ति, परियोजनायां सम्बद्धाः सर्वे अभिनेतारः सम्यक् व्यावसायिकाः सन्ति येन चलच्चित्रनिर्मातुः कार्यं बहु सुलभं भवति

“सर्वे तारा एतावन्तः प्रौढाः अनुभविनो च सन्ति यत् ते किं कर्तव्यं इति सम्यक् जानन्ति स्म, तेषां प्रयोजनं च जानन्ति स्म । ते अस्माकं कृते सेट्-मध्ये जीवनं बहु सुलभं कृतवन्तः, एतादृशाः महान् अभिनेतारः भूत्वा ते वास्तवतः कागदपत्रे यत् आसीत् तत् किमपि बहु महत्तरं प्रति उन्नतयन्ति स्म” इति सः अपि अवदत्