नागपुर, नागपुरे कुलमुद्रामूल्यं २५ लक्षरूप्यकाणां नकलीमुद्रानोट् बरामदं कृत्वा पुलिसेन चत्वारि जनाः गृहीताः इति गुरुवासरे एकेन अधिकारीणा उक्तम्।

एकस्य राहुल वासुदेव ठाकुरस्य (31) शिकायतया बुधवासरे सीताबुलडीपुलिसद्वारा गिरफ्तारीजब्धता च कृता।

ठाकुरः पुलिसं न्यवेदयत् यत् सोमवासरे रात्रौ सः फेसबुक् o “quick-buck” योजनां प्रस्तावयन् विज्ञापनं दृष्टवान्। तया तं मोबाईल-सङ्ख्यां प्रति निर्देशितम् ।

यदा ठाकुरः सङ्ख्यां डायलं कृतवान् तदा परे पार्श्वे स्थितः व्यक्तिः अवदत् यत् ते स्वयोजनायाः अन्तर्गतं २ लक्षरूप्यकाणां विरुद्धं ८ लक्षरूप्यकाणि तस्मै दास्यन्ति इति। सः मुद्रापत्राणां मुद्रणयन्त्राणि अपि अस्ति इति दावान् अकरोत् इति अधिकारी अवदत्।

किमपि गलत् अस्ति इति शङ्कां कृत्वा ठाकुरः पुलिसं सचेतवान्, येन गृहीताः सतीश ज्ञानदेव गैकवाड (29), गौतम राजू भालावी (21), शुभम सहदे प्रधान (27) तथा मोनू उर्फ ​​शब्बी बालकत शेख (27) इत्येतयोः नकली नोटैः सह जालम् अस्थापयत् havin a ४४ बण्डल् मध्ये पैक्ड् २५ लक्षरूप्यकाणां मुद्रामूल्यं इति सः अवदत्।

प्रत्येकं बण्डल् प्रत्येकं पार्श्वे एकं वास्तविकं टिप्पणं आसीत् इति अधिकारी अवदत्, आरोपितः समानपद्धत्या अनेकजनानाम् वञ्चनं कृतवान् इति च अवदत्।