नागपुर, बी आर अम्बेडकरस्य अनेकाः अनुयायिनः सोमवासरे नागपुरस्य दीक्षभूमिस्मारकस्य परिसरे भूमिगतपार्किङ्गसुविधानिर्माणस्य विरुद्धं प्रदर्शनं कृत्वा आधारभूतसंरचनानां विच्छेदनस्य प्रयासं कृतवन्तः।

पुलिस आयुक्तः रविन्द्रसिंघलः अवदत् यत् स्थितिः नियन्त्रणे अस्ति।

विरोधानां मध्ये बाबासाहेब अम्बेडकरस्मारकसमितिः जनानां भावनां विचार्य स्थले निर्माणक्रियाकलापं स्थगितवती इति समितिसदस्यः अवदत्।

अम्बेडकरः १९५६ तमे वर्षे अक्टोबर्-मासस्य १४ दिनाङ्के दीक्षभूमि-नगरे मुख्यतया दलितैः सह सहस्राणि अनुयायिभिः सह बौद्धधर्मं स्वीकृतवान् ।

भूमिगतपार्किङ्गस्य निरन्तरं निर्माणेन दीक्षभूमिस्मारकस्य संरचनात्मकक्षतिः भवितुम् अर्हति इति आन्दोलनकारिणः दावान् कृतवन्तः।

भूमिगतपार्किङ्गस्य निर्माणं दीक्षभूमिस्मारकस्य सुशोभनार्थं महाराष्ट्रसर्वकारेण कृतस्य परियोजनायाः भागः अस्ति ।