तत्र बहवः महिलाः सहिताः आन्दोलनकारिणः त्वरितरूपेण गत्वा इस्पातस्य सुदृढीकरणदण्डान्, अनेकाः सीमेण्ट-पङ्क्तिस्तम्भाः, तत्र स्थापिताः अस्थायीसीमाः च लक्ष्यं कृत्वा अन्येषां केषाञ्चन काष्ठानां मचानां च पदार्थानां अग्निप्रहारं कृत्वा अधिकारिणः आश्चर्यचकिताः अभवन्

विपक्षस्य महाविकासाघादीनेतारः सर्वकारस्य आलोचनां कृतवन्तः अपि नागपुरपुलिसः दङ्गानियन्त्रणपुलिसः च तत्रैव बलानि त्वरितरूपेण गतवन्तः, मेगाफोनेषु शान्तिं स्थापयितुं आह्वानं कृतवन्तः, आन्दोलनकारिणः स्थानात् विकीर्णाः भवेयुः इति आग्रहं कृतवन्तः, परन्तु अल्पाः एव तस्य ध्यानं दत्तवन्तः।

आगामिषु विधानसभानिर्वाचने सम्भाव्यराजनैतिकपरिणामानां कारणेन खडखडितः उपमुख्यमन्त्री देवेन्द्र फडणविस् सोमवासरे अपराह्णे विधायिकायां पार्किङ्गस्थानपरियोजनायां स्थगितस्य घोषणां कृतवान्।

फडणवीस् इत्यनेन उक्तं यत् यद्यपि दीक्षाभूमिन्यासेन प्रस्तावस्य अनुमोदनं कृतम् अस्ति तथा च राज्यसर्वकारेण आवश्यकधनेन सह तत् स्वच्छं कृतम् अस्ति तथापि जनभावनाः दृष्ट्वा यावत् सर्वेषां दृष्टिकोणानां गणना न भवति तावत् परियोजना स्थगिता अस्ति।

सर्वेषां हितधारकाणां सर्वसम्मत्या अन्तिमनिर्णयः भविष्यति इति सः अजोडत्।

काङ्ग्रेसस्य नितिन राउत, शिवसेना (यूबीटी) इत्यस्य आदित्यठाकरे, सुषमा आन्धारे, राष्ट्रवादी काङ्ग्रेसपक्षस्य जितेन्द्रा अवहदः, वञ्चित बहुजन अघादी अध्यक्षः प्रकाश अम्बेडकरः च सहितं शीर्षस्थैः एमवीए-नेतृभिः राज्यसर्वकारस्य उपरि आक्रमणं कृतम् अस्ति यत् ते अग्रे धकेलन्ति दलितान् अन्येषां च हितधारकाणां विश्वासे न गृहीत्वा प्रस्तावः।

प्रकाश अम्बेडकरः अवदत् यत् दीर्घकालं यावत् पुनः पुनः आक्षेपाः उत्थापिताः अपि केचन न्यासीः परियोजनायाः अग्रे गन्तुं अडिगाः सन्ति यद्यपि भूमिगतपार्किङ्गस्थानस्य माङ्गल्याः नास्ति तथा च तया सह सम्बद्धाः वाणिज्यिकहिताः भवितुम् अर्हन्ति इति च अवदत्।

आदित्यठाकरे उक्तवान् यत् यदा कदापि मेगा इवेण्ट् भवन्ति तदा सुरक्षाकारणात् एतादृशाः भूमिगतसुविधाः बन्दाः भवन्ति।

राउतः अवहद् च सर्वकारेण न्यासीभ्यः च आग्रहं कृतवन्तौ यत् “पवित्रस्मारकं न बाधितुं” दलितभावनाभिः सह न क्रीडन्तु यतः नूतनपार्किङ्गस्थानकेन दीक्षाभूमिस्य विशालगुम्बजस्य आधारस्य क्षतिः भवितुम् अर्हति इति आशङ्का वर्तते।

स्थानीयदलितनेतारः आशङ्कां प्रकटितवन्तः यत् निर्माणक्रियाकलापानाम्, खननकार्यस्य च ऐतिहासिकस्मारकस्य गुम्बजसंरचनायाः (स्तूपस्य) स्थिरतायाः उपरि प्रभावः भवितुम् अर्हति, यत् ते न अनुमन्यन्ते।

१९५६ तमे वर्षे अक्टोबर्-मासस्य १४ दिनाङ्के बी.आर. भारतीयसंविधानस्य मुख्यशिल्पकारः अम्बेडकरः ४ लक्षाधिकदलितैः सह अस्मिन् स्थले बौद्धधर्मं स्वीकृतवान्, यत्र पश्चात् २०११ तमस्य वर्षस्य डिसेम्बरमासे विश्वस्य बृहत्तमस्य खोखले स्तूपस्य अनावरणं तत्कालीनराष्ट्रपतिना के.आर. नारायणन् ।