ठाणे, नवीमुम्बईनगरस्य रेलस्थानकस्य बहिः भिक्षां याचमानौ हिजड़ाद्वयं चोरीकृत्य वधस्य प्रयासं कृत्वा आरोपितौ पुरुषौ पुलिसैः गृहीतौ इति बुधवासरे एकः अधिकारी अवदत्।

मंगलवासरे रात्रौ विलम्बेन गिरफ्तारी कृता इति सः अवदत्।

एकेन पीडितेन दाखिलशिकायतानां आधारेण पुलिसैः भारतीयदण्डसंहिता (IPC) धारा ३०७ (हत्यायाः प्रयासः), ३४१ (अनुचितनिरोधः), ३८४ (उत्पीडन), ३२३ (स्वेच्छया चोटं जनयति) इत्यस्य अन्तर्गतं त्रयाणां विरुद्धं प्राथमिकी रजिस्ट्रीकृता । , 506 (आपराधिकधमकी तथा 34 (सामान्य अभिप्रायः) इति रबाले एमआईडीसी पुलिस स्टेशनस्य अधिकारी .

गृहीतानाम् आरोपीणां योगेश उर्फ ​​परशुराम नीलकान्त (३२) तथा प्रतीक काम्बले (२१) इति ज्ञातम् इति सः अवदत्, तृतीयस्य अभियुक्तस्य मृगया प्रचलति इति च अवदत्।

शिकायतयानुसारं जूनमासस्य द्वितीये दिने अपराह्णे घनसोली-रेलस्थानकस्य बहिः एकस्मिन् मार्गे द्वौ हिजड़ौ भिक्षां याचन्ते स्म, तदा आरोपितत्रयं तेषु एकं धमकीकृत्य क्षेत्रे भिक्षाटनं कर्तुं धनं याचितवान्।

त्रयः अभियुक्ताः एकस्याः पीडितायाः दुर्व्यवहारं कृत्वा शारीरिकं आक्रमणं कृत्वा लोहदण्डैः, छूरैः च आक्रमणं कृत्वा गम्भीराः चोटाः अभवन् इति कथ्यते यदा अन्यः हिजड़ा स्वसखीं उद्धारयितुं त्वरितवान् तदा सा अपि आक्रमणं कृतवती इति सः अवदत्।

एकस्मिन् चिकित्सालये एतयोः द्वयोः चिकित्सा कृता, अनन्तरं शिकायतया अपि अभवत् ।