ठाणे, नवीमुम्बईनगरस्य पनवेल्-नगरे एकस्य वकिलस्य विरुद्धं सामाजिकमाध्यमेषु आक्षेपार्हसामग्री-प्रसारणस्य आरोपेण षट्-जनानाम् उपरि मुकदमाः कृता इति शुक्रवासरे पुलिस-अधिकारिणा उक्तम्।

तेषां विरुद्धं नागरिकाधिकारसंरक्षणकानून १९५५, महाराष्ट्रसामाजिकबहिष्कारात् जनानां संरक्षणं (निवारण, निषेधः तथा निवारण) अधिनियमः तथा च आईपीसी धारा २०१ (साक्ष्यस्य अन्तर्धानं जनयति), १२० बी (आपराधिक षड्यंत्र), ५०४ (इच्छया अपमानः... शान्तिभङ्गं उत्तेजितुं), ५०० (मानहानि), ५०१ (मानहानिकारकत्वेन ज्ञातं मुद्रणं वा उत्कीर्णनविषयं), ५०५(१)(ख) (जनदुष्टाचारं जनयन्तः कथनानि), तथा ५०५(१)(ग) (वा वर्गयोः मध्ये वैरस्य, द्वेषस्य, दुर्भावस्य वा प्रचारः)।

सद्यः एव समाप्तस्य लोकसभानिर्वाचनस्य विषये वकिलस्य टिप्पण्याः सन्दर्भे एतानि पदानि कृतानि इति पनवेल्-नगरस्य पुलिस-स्थानकस्य अधिकारी अवदत्, अस्मिन् प्रकरणे अद्यापि कोऽपि गृहीतः नास्ति इति च अवदत्।