पटनायकः राज्यसभायां सर्वेषां नवसांसदानां निर्देशं दत्तवान् यत् ते अधिकतीक्ष्णतया, शक्तिशालिनः च प्रकारेण ओडिशासम्बद्धान् विषयान् उत्थापयन्तु। राज्यसभायां प्रबलविपक्षवाणीरूपेण उद्भवितुं अपि दलेन निर्णयः कृतः ।

सद्यः समाप्तस्य सामान्यनिर्वाचनस्य मतदानस्य पराजयस्य अनन्तरं भाजदस्य निर्वाचन-इतिहासस्य प्रथमवारं लोकसभायां प्रतिनिधित्वं नास्ति।

सत्ताधारी भारतीयजनतापक्षः २०२४ तमे वर्षे सामान्यनिर्वाचने २१ लोकसभासीटेषु २० सीटेषु विजयं प्राप्य प्रायः स्वच्छस्वीपं पञ्जीकृतवान्। परन्तु ओडिशानगरे मोदी-लहरस्य प्रबलतायाः अभावे अपि काङ्ग्रेस-पक्षः कोरापुट-लोकसभा-सीटं धारयितुं सफलः अभवत् ।

सभायाः अनन्तरं मीडियाव्यक्तिभिः सह भाषमाणः भाजदसांसदः सस्मितपत्रः अवदत् यत् संसदस्य उच्चसदने दलं सशक्तविपक्षवाणीरूपेण उद्भवति, ओडिशानगरस्य हितसम्बद्धान् विषयान् च उत्थापयिष्यति।

“राज्यसभायां नवीनपटनायकस्य नेतृत्वे वयं सशक्तविपक्षदलरूपेण उद्भविष्यामः। ओडिशा-नगरस्य जनाः साक्षिणः भविष्यन्ति यत् कथं भाजडी-सङ्घः गृहस्य तलस्य उपरि तीक्ष्णतया, शक्तिशालिनः च प्रकारेण प्रत्येकस्मिन् विषये स्वरं उत्थापयिष्यति |. दलस्य अध्यक्षेन अस्मान् ओडिशा-नगरस्य हिताय विभिन्नान् विषयान् उत्थापयितुं निर्देशः दत्तः, भवेत् तत् राज्यस्य कृते विशेषवर्गस्य स्थितिः, राष्ट्रियराजमार्गः, रेलमार्गः, दूरसंचारः, डिजिटलसंपर्कः, बैंकिंग्, आदिवासीविकासः, युवानः, शिक्षास्वास्थ्यं च” इति पत्रः अवदत्।

“ओडिशा-नगरस्य स्वररूपेण वयं भाजदस्य सांसदाः राज्यसभायां राज्यसम्बद्धान् विषयान् उत्थापयिष्यामः। दलस्य अध्यक्षः अपि निर्देशं दत्तवान् यत् यदि ओडिशा-नगरस्य ४.५ कोटिजनानाम् स्वरस्य यथाविधि आदरः न भवति तर्हि भाजदः भारतस्य प्रबलतमः विपक्षः इति रूपेण उद्भवति” इति सः अपि अवदत्