नवीदिल्ली, रियल एस्टेट् डाटा एनालिटिक फर्म प्रोपइक्विटी इत्यस्य अनुसारं नव प्रमुखनगरेषु अस्मिन् त्रैमासिके आवास-इकायानां ताजा-आपूर्तिः १३ प्रतिशतं न्यूनीभवति इति अनुमानितम् अस्ति यत्र बिल्डर्-जनाः सामान्यनिर्वाचनस्य कारणेन न्यूनसंख्यायां परियोजनानि प्रारब्धवन्तः इति।

प्रोपइक्विटी-दत्तांशैः ज्ञायते यत् एप्रिल-जून-मासेषु नूतन-आवास-आपूर्तिः नव-प्रमुखनगरेषु ९७,३३१ यूनिट्-पर्यन्तं न्यूनीभवति इति अनुमानितम् अस्ति, यदा वर्षपूर्वस्य अवधिः १,११,६५७ यूनिट्-आपूर्तिः आसीत्

अस्मिन् त्रैमासिके पुणे-हैदराबाद-नगरे न्यूनानि प्रक्षेपणानि दृश्यन्ते, यदा तु दिल्ली-एनसीआर-नगरे नूतना आपूर्तिः प्रायः दुगुणा अभवत् ।

प्रोपइक्विटी इत्यस्य मुख्यकार्यकारी अधिकारी प्रबन्धनिदेशकः समीर जसुजा इत्यनेन अस्मिन् त्रैमासिके अभवत् इति लोकसभानिर्वाचने आवास-इकायानां नवीन-आपूर्तिषु न्यूनतायाः कारणम् इति उक्तम्।

अस्य पञ्चाङ्गवर्षस्य जनवरी-मार्च-मासस्य त्रैमासिकात् नूतना आपूर्तिः ७ प्रतिशतं न्यूना इति सः अजोडत् ।

नगर-वार-आँकडानां अनुसारं दिल्ली-एनसीआर-मध्ये आवासीय-सम्पत्त्याः नूतन-प्रक्षेपणं अस्मिन् वर्षे एप्रिल-जून-मासयोः मध्ये ९५ प्रतिशतं वर्धयित्वा ११,११८ यूनिट्-पर्यन्तं भवितुं शक्यते, यत् वर्षपूर्वं ५,७०८ यूनिट् आसीत्

बेङ्गलूरुनगरे आवासस्य नूतना आपूर्तिः ११,८४८ यूनिट् तः २१ प्रतिशतं वर्धयित्वा १४,२९७ यूनिट् यावत् भवितुं शक्नोति।

चेन्नैनगरे ३६३४ यूनिट् तः ६७ प्रतिशतं वर्धयित्वा ५७५४ यूनिट् यावत् प्रक्षेपणं सम्भवति ।

परन्तु हैदराबादनगरे ताजा आपूर्तिः १८,२३२ यूनिट् तः ३६ प्रतिशतं न्यूनीभूय ११,६०३ यूनिट् यावत् भविष्यति इति अनुमानितम् अस्ति ।

कोलकातायां नूतना आपूर्तिः ४६१७ यूनिट् तः २६ प्रतिशतं न्यूनीभूय ३४११ यूनिट् यावत् भवितुं शक्नोति।

मुम्बईनगरे आवासस्य आपूर्तिः १०,५०२ यूनिट् तः ९,९१८ यूनिट् यावत् ६ प्रतिशतं न्यूनीभवति इति अनुमानितम् अस्ति ।

नवीमुम्बईनगरे ७,२७२ यूनिट् तः ६,९३७ यूनिट् यावत् नूतनानां गृहानाम् आपूर्तिः ५ प्रतिशतं न्यूनीभवति इति संभावना वर्तते।

पुणेनगरे नवीनप्रक्षेपणानि २९,२६१ यूनिट् तः ४७ प्रतिशतं न्यूनीकृत्य १५,५६८ यूनिट् यावत् दृश्यन्ते ।

ठाणेनगरे अपि आवासीयसम्पत्त्याः नूतना आपूर्तिः एप्रिल-जूनमासे १० प्रतिशतं न्यूनीभूता १८,७२६ यूनिट् इति अनुमानितम् अस्ति यत् वर्षपूर्वकाले २०,७८१ यूनिट् आसीत्

प्रोपइक्विटी इत्यनेन २०२४ तमस्य वर्षस्य एप्रिल-जून-मासस्य कालखण्डे आवासविक्रये सीमान्तं २ प्रतिशतं न्यूनता अनुमानं कृत्वा १,१९,९०१ यूनिट् यावत् अभवत्, यत् पूर्ववर्षस्य तदनुरूपकालस्य १,२१,८५६ यूनिट् आसीत्

PropEquity इति अचलसम्पत्-दत्तांश-विश्लेषण-कम्पनी अस्ति । भारतस्य ४४ नगरेषु प्रायः ५७,५०० विकासकानां १,७३,००० तः अधिकानि परियोजनानि वास्तविकसमये आधारेण अनुसरणं करोति ।