मध्यप्रदेशविधानसभायां विपक्षी काङ्ग्रेसपक्षेण मंगलवासरे पूर्वभाजपासर्वकारे चिकित्साशिक्षामन्त्री मन्त्री विश्वसारङ्गः राज्ये नर्सिंगमहाविद्यालयस्थापनस्य अनुमतिप्रदानस्य कथिता अनियमिततायाः विषये लक्ष्यं कृत्वा तस्य त्यागपत्रस्य आग्रहं कृतवान्।

दलेन वॉक-आउट् कर्तुं पूर्वं "नर्सिंग् घोटाले" अन्वेषणार्थं सदनस्य संयुक्तपरिषदः गठनस्य अपि आग्रहः कृतः ।

सारङ्गः आरोपाः निराधाराः इति खण्डितवान्, तदानीन्तनस्य काङ्ग्रेससर्वकारस्य दोषं च दत्तवान् यत् २०२० तमस्य वर्षस्य मार्चमासपर्यन्तं १५ मासान् यावत् सत्तायां आसीत् ।

एषः विषयः विपक्षस्य उपनेता हेमन्तकटारे इत्यनेन ध्यानं आह्वानप्रस्तावद्वारा उत्थापितः।

कटरे, जयवर्धनसिंहः, विपक्षनेता उमाङ्गसिंहरः इत्यादयः आरोपं कृतवन्तः यत् सारङ्गस्य चिकित्साशिक्षामन्त्रीरूपेण कार्यकाले नर्सिंगमहाविद्यालयानाम् अनुमतिं दातुं बहुधा अनियमिताः अभवन्, मानदण्डानां च उल्लङ्घनं कृतम्।

जयवर्धनः आरोपितवान् यत् सारङ्गस्य आज्ञानुसारं बहवः महाविद्यालयाः अयोग्याः अपि अनुमतिं प्राप्तवन्तः, तस्य वचनं सिद्धयितुं केचन पत्राणि दस्तावेजानि च प्रस्तुतुं प्रयतन्ते स्म

एतादृशस्य एकस्य महाविद्यालयस्य स्वामी अनियमितानां प्रकाशं प्राप्तस्य अनन्तरं कारागारे आसीत् इति सः अवदत्।

भाजपा-नेता काङ्ग्रेस-विधायकः भंवरसिंह-शेखावतः अवदत् यत् उपरितः अधः यावत् अधिकारिणः, कर्मचारिणः च सहितं समग्रं व्यवस्था एतादृशेषु घोटालेषु सम्बद्धा अस्ति, परन्तु केवलं जनप्रतिनिधिः एव दोषी भवति।

पूर्वमन्त्री स्वर्गीयलक्ष्मीकान्तशर्मा इत्यस्य उदाहरणम् उद्धृत्य शेखावतः अवदत् यत् व्यापम् परीक्षाघोटाले शर्मा विहाय कस्यापि बृहत् अधिकारी विरुद्धं कोऽपि कार्यवाही न कृता।

शेखावतः अपि पूर्वमन्त्रीं, अन्ये केचन च ये गृहस्य सदस्याः न आसन्, तेषां नर्सिंग-घोटाले दोषं दत्तवान् ।

विधायिककार्याणां मन्त्री कैलाशविजयवर्गीयः प्रबलं आक्षेपं स्वीकृत्य विपक्षस्य सदस्यैः सह उष्ण आदानप्रदानस्य मध्यं कार्यवाहीतः स्वस्य वचनं विलोपनं कृतवान्।

आरोपानाम् बिन्दु-बिन्दु-उत्तरं दत्त्वा अधुना क्रीडा-युवा-कल्याण-मन्त्री सारङ्गः अवदत् यत् घोटालस्य अन्वेषणं कुर्वती सीबीआय-संस्थायाः अनेकाः महाविद्यालयाः "अनुपयुक्ताः" इति उक्तम्, एतेषु ६० संस्थासु ३९ संस्थाः काङ्ग्रेस-शासनकाले स्थापिताः आसन्

स्वास्थ्यमन्त्री राजेन्द्रशुक्ला इत्यनेन उक्तं यत् प्रशिक्षितानां नर्सानाम्, वैद्यानां च आवश्यकतां दृष्ट्वा जिलास्तरस्य नूतनानि चिकित्सामहाविद्यालयानि उद्घाट्य नूतनानां नर्सिंगमहाविद्यालयानाम् अनुमतिं दत्त्वा स्वास्थ्यसेवाविस्तारार्थं सर्वकारः कार्यं कुर्वन् अस्ति।

कथितघोटालेन सम्बद्धः एकः प्रकरणः उच्चन्यायालयस्य समक्षं आसीत्, न्यायालयस्य निर्देशान् च सर्वकारः अनुसरिष्यति इति सः अजोडत्।

विपक्षनेता घोटाले अन्वेषणार्थं सभायाः प्यानलस्य गठनं कर्तव्यमिति आग्रहं कृतवान्, परन्तु सर्वकारेण तत् आग्रहं न स्वीकृतम्।

मन्त्री उत्तरेण असन्तुष्टाः काङ्ग्रेसविधायकाः सदनस्य कूपं प्रति त्वरितरूपेण गत्वा वाक्-आउट् कर्तुं पूर्वं नारां कृतवन्तः।

धूमधामस्य मध्ये सूचीकृतव्यापारस्य लेनदेनं कृत्वा सभापतिः नरेन्द्रसिंह तोमरः बुधवासरपर्यन्तं सदनं स्थगितवान्।

गतवर्षस्य एप्रिलमासे मध्यप्रदेश उच्चन्यायालयस्य आदेशस्य अनन्तरं सीबीआइ इत्यनेन कथितस्य नर्सिंगघोटाले अन्वेषणं आरब्धम्। अधुना एव सीबीआई-अधिकारिणः द्वौ नर्सिंग्-महाविद्यालयेभ्यः घूसं गृहीत्वा तेभ्यः क्लीन-चिट्-प्रदानार्थं दृश्यन्ते इति कथ्यते।

घोटालासम्बद्धेषु प्रकरणेषु केन्द्रीयसंस्थायाः कुलम् १३ जनाः गृहीताः।