संजयः शनिवासरे इन्स्टाग्रामं गत्वा एकवर्णीयचित्रद्वयं साझां कृतवान्।

एकः तं मातुः पार्श्वे दर्शयति यथा ते कॅमेरा कृते स्मितं कुर्वन्ति, अन्ये तु चित्रे स्वर्गीयायाः अभिनेत्री तस्याः कनिष्ठदिनात् दृश्यते ।

“जन्मदिनस्य शुभकामना मामा, अहं भवन्तं प्रतिदिनं, प्रतिनिमेषं, प्रत्येकं सेकण्डं स्मरामि। अहं इच्छामि यत् त्वं मया सह आसीः, मम कृते इष्टं जीवनं यापयन्, आशासे च अहं त्वां गर्वितः कृतवान्। लव यू एण्ड् मिस् यू मामा” इति सः शीर्षके लिखितवान् ।

भारतस्य चलच्चित्रस्य इतिहासे उत्तमानाम् अभिनेत्रीणां मध्ये एकः इति प्रचारितायाः नर्गिस् इत्यस्याः कार्यक्षेत्रं दशकत्रयाधिकं यावत् आसीत्, सा स्क्रूबल् हास्यप्रहसनात् साहित्यिकनाटकपर्यन्तं असंख्यविधासु स्वस्य अभिनयपराक्रमं प्रदर्शयति स्म

अभिनेत्री १९३५ तमे वर्षे 'तलाश-ई-हक्' इति चलच्चित्रेण षड्वर्षायां लघुभूमिकायां पदार्पणं कृतवती तथापि मुख्यमहिलारूपेण तस्याः यात्रा १९४३ तमे वर्षे 'तकदीर्' इत्यनेन आरब्धा ततः सा 'अण्डज', 'बरसत्', 'आवारा', 'श्रे ४२०', 'रात और दिन', 'भारतमाता' इत्यादिषु चलच्चित्रेषु कार्यं कृतवती ।

नर्गिस् १९५८ तमे वर्षे 'मादर इण्डिया' इत्यस्य सहअभिनेत्री सुनीलदत्त इत्यनेन सह विवाहं कृत्वा एकत्र त्रीणि बालकानि अभवन् ।

१९८१ तमे वर्षे संजयस्य 'रॉकी'-इत्यस्य पदार्पणस्य त्रयः दिवसाः पूर्वं नर्गिसः स्वर्गं गतः । सा ५१ वर्षे अग्नाशयस्य कर्करोगेण मृता ।एकवर्षेण अनन्तरं तस्याः स्मृतौ th Nargis Dutt Memorial Cancer Foundation इति संस्था स्थापिता ।