लखनऊ-समाजवादी-पक्षस्य प्रमुखः अखिलेश-यादवः शनिवासरे अवदत् यत् नकारात्मकराजनीतिः समाप्तः अस्ति, जनानां विषयाः चिन्ताश्च विजयं प्राप्तवन्तः।

लखनऊनगरस्य समाजवादीपक्षस्य कार्यालये पत्रकारैः सह भाषमाणः अखिलेशयादवः अवदत् यत्, "एकतः INDIA गठबन्धनस्य विजयः अभवत् तथा च PDA इत्यस्य रणनीतिः अस्ति, समाजवादी पार्टी तृतीयः बृहत्तमः दलः (निर्वाचने) इति रूपेण उद्भूतः अस्ति ).

"तस्मिन् एव काले 'समाजवादी' इत्यस्य उत्तरदायित्वं अपि वर्धितम्, भवेत् तत् जनसम्बद्धान् विषयान् उत्थापयितुं, जनहितं मनसि स्थापयित्वा, अस्माकं विचारान् अपि स्थापयति। लोकसभायां सपा-पक्षस्य प्रयासः अपि वर्धते।" अधिकतमं जनानां सेवां कर्तुं भवतु" इति सः अवदत्।

नकारात्मकराजनीतेः समाप्तिः अभवत्, सकारात्मकराजनीतिः आरब्धा, जनसम्बद्धाः विषयाः च विजयं प्राप्तवन्तः इति सः अवदत्।

सद्यः समाप्ते लोकसभानिर्वाचने उत्तरप्रदेशे समाजवादीपक्षः ८० आसनेषु ३७ आसनानि प्राप्तवान्, तस्य मित्रपक्षः काङ्ग्रेसपक्षः ६ आसनानि प्राप्तवान् ।

भाजपा ३३ आसनानि प्राप्तुं समर्था अभवत्, तस्याः मित्रपक्षः आरएलडी, अपना दल (सोनेलाल) च क्रमशः द्वौ आसनौ, एकं आसनं च प्राप्तवन्तौ ।

आजादसमाजपक्षः (कांशीरामः) एकं आसनं प्राप्तवान्, बसपा एकमपि आसनं प्राप्तुं असफलः अभवत् ।

अखिलेश यादव के साथ पार्टी के वरिष्ठ नेता शिवपालसिंह यादव, रामगोपाल यादव भी उपस्थित थे। नवनिर्वाचित सांसद डिम्पले यादव, धर्मेन्द्र यादव, आदित्य यादव, अक्षय यादव, अफजल अंसारी भी दिखाई दे रहे।