कासरगोड (केरल), भाकपा-नेतृत्वेन एलडीएफ-संस्थायाः गुरुवासरे उक्तं यत् कासरगोड-लोकसभायां नकली-पोलस्य समये भाजपा-प्रत्याशिनः पक्षे मतं गलत्-अभिलेखं कृत्वा कथितानां कतिपयानां मतदान-यन्त्राणां विषये निर्वाचन-आयोगे शिकायतां दास्यति निर्वाचनक्षेत्रम् ।

Talking to , वरिष्ठ भाकपा नेता K P Satheesh Chandran आरोपितवान् यत् ther उदाहरणानि सन्ति यत्र बुधवासरे नकली मतदानस्य समये द्वौ वा त्रयः मतदानयन्त्राणि एतादृशानि त्रुटयः प्रदर्शितवन्तः, तथा च ईसी इत्यस्य समक्षं शिकायतां दाखिला भविष्यति।

भाकपा नेता एम वी बालकृष्णन् 26 अप्रैल 26 लोकसभा निर्वाचनार्थं निर्वाचनक्षेत्रे कांग्रेसनेता वर्तमानकासरगोड सांसद राजमोहन उन्निथन तथा भाजपा एम एल अश्विनी विरुद्धं प्रतिस्पर्धां कुर्वन् अस्ति।