जम्मू, जम्मू-कश्मीरपुलिसः सोमवासरे देशे सर्वत्र प्रवर्तमानस्य नूतनस्य आपराधिककानूनस्य भारतीयन्यायसंहिता-अन्तर्गतस्य जम्मू-कश्मीर-पुलिसस्य पञ्चसु जिल्हेषु प्राथमिकीः पञ्जीकृताः इति अधिकारिणः अवदन्।

जम्मू-क्षेत्रस्य अपर-पुलिस-महानिदेशकः आनन्दजैनः भारतीयन्यायसंहिता-अन्तर्गतं प्रथम-एफआईआर-पञ्जीकरणं क्षेत्रस्य कृते ऐतिहासिकः क्षणः इति अवदत्।

पुलिसप्रवक्ता अवदत् यत्, "एकस्मिन् महत्त्वपूर्णे विकासे भारतीयन्यायसंहितायाः अन्तर्गतं प्रथमानि एफआईआर-पत्राणि जम्मू-विभागस्य उधमपुर-रम्बन-जम्मू-जिल्हेषु अतिरिक्तं डोडा-रेसी-जिल्हेषु आदर्शपुलिसस्थानेषु सफलतया पञ्जीकृतानि सन्ति।

प्रथमः प्राथमिकी १७०/२०२४ सङ्ख्यायुक्तः डोडा-नगरस्य पुलिस-स्थाने पञ्जीकृतः । सः अवदत् यत्, "दुर्घटनाप्रकरणं बीएनएसस्य धारा २८१ (नकलीचिह्नं प्रदर्शयति) १२५ (अनुचितरूपेण कारावासः) च अन्तर्गतं पञ्जीकृतः अस्ति, येन क्षेत्रस्य कानूनीप्रवर्तनरूपरेखायां उल्लेखनीयः मीलपत्थरः अस्ति।

बीएनएस, २०२३ इत्यस्य धारा २८१ तथा १२५(क) इत्यस्य अन्तर्गतं दुर्घटनाप्रकरणस्य कृते रेसीमण्डलस्य थानापौनी इत्यत्र अपि प्राथमिकी पंजीकृता अस्ति, अन्वेषणं च आरब्धम् अस्ति।

तथैव बीएनएसस्य धारा ११५ (स्वेच्छया गम्भीरं आहतं जनयति) १२५ च अन्तर्गतं आक्रमणस्य प्रकरणं पञ्जीकृतम्, यत् नूतन-आपराधिक-कानूनस्य अन्तर्गतं थाना-उधमपुरे प्रथमः प्राथमिकी पंजीकृतः

अपि च, बीएनएस तथा ४/२५ ए अधिनियमस्य धारा १०९ (संगठित अपराध) ११५ (स्वेच्छया गम्भीरं आहतं जनयन्) च आह्वानं कृत्वा थानाबिष्नाह इत्यत्र प्रकरणं पंजीकृतम् अस्ति।

एकस्मिन् महत्त्वपूर्णे विकासे जम्मूमण्डले बिष्णापुलिसस्थाने भारतीयन्यायसंहिता-अन्तर्गतं प्रथमं प्राथमिकी रजिस्ट्रीकृतम्, येन क्षेत्रस्य कानूनीरूपरेखायां महत्त्वपूर्णः विकासः अभवत्।

इतरथा बीएनएसस्य धारा 125 (क) तथा 281 के अन्तर्गत प्रथम प्राथमिकी रामबन जिला के थाना बनिहाल में पंजीकृत है।

इतः परं भारतीयन्यायसंहिता २०२३ इत्यस्य प्रावधानानाम् अन्तर्गतं सर्वाणि एफआइआर-पत्राणि दाखिलानि भविष्यन्ति तथापि १ जुलैतः पूर्वं पञ्जीकृतानां प्रकरणानाम् आईपीसी (भारतीयदण्डसंहिता), सीआरपीसी (आपराधिक प्रक्रिया संहिता), भारतीयसाक्ष्यस्य च अन्तर्गतं न्यायाधीशत्वं निरन्तरं भविष्यति तेषां अन्तिमनिस्तारणपर्यन्तं कार्यं कुर्वन्तु।

जैनः उक्तवान्, "एते नूतनाः कानूनाः दमनकारी औपनिवेशिकरूपरेखातः दूरं गत्वा सर्वेषां न्यायं समानतां च सुनिश्चितं करिष्यन्ति। डोडा-रेसी-नगरयोः आदर्शपुलिस-स्थानकैः जम्मू-केन्द्रीय-क्षेत्रे एतासां त्रयाणां संहितानां कार्यान्वयनार्थं महत्त्वपूर्णं कदमः कृतः अस्ति । कश्मीर।"

एडीजीपी इत्यनेन उक्तं यत्, एतेन अस्माकं समाजं अधिकं शान्तिपूर्णं अपराधमुक्तं च कर्तुं योगदानं भविष्यति, तथा च पुलिसस्य उत्तरदायित्वं, पारदर्शिता, उत्तरदायित्वं, विश्वसनीयता च वर्धते।

सः अपि अवदत् यत् ते सुरक्षिततरं न्यायपूर्णं च समाजं प्रति मिलित्वा कार्यं कर्तुं विश्वसन्ति।

"नव बीएनएस-खण्डाणाम् अन्तर्गतम् अस्य प्रथमस्य एफआईआर-पञ्जीकरणेन जम्मू-कश्मीरे कानूनी-प्रवर्तनस्य नूतन-युगस्य प्रारम्भः भवति, यत् भविष्यस्य प्रकरणानाम् आदर्शं स्थापयति, जम्मू-कश्मीर-पुलिसस्य सर्वोच्चतया समुदायस्य सेवां रक्षणं च कर्तुं प्रतिबद्धतां सुदृढां करोति अखण्डतायाः व्यावसायिकतायाः च मानकानि” इति एडीजीपी अवदत्।