नवीदिल्ली, राजस्थानसर्वकारेण मंगलवासरे सर्वोच्चन्यायालये उक्तं यत् राज्ये अवैधमाध्यमेन धर्मान्तरणं कर्तुं विरुद्धं कानूनम् आनेतुं प्रवृत्तः अस्ति।

राज्यसर्वकारेण स्वशपथपत्रे उक्तं यत्, "राजस्थानराज्यं स्वकीयं विधानम् आनयितुं प्रवृत्तम् अस्ति तथा च तावत्पर्यन्तं सः अस्मिन् विषये कानूनस्य, मार्गदर्शिकायाः ​​वा अस्य माननीयन्यायालयस्य पारितनिर्देशस्य कठोररूपेण पालनं करिष्यति" इति शीर्षन्यायालये दाखिलम्।

अपर पुलिस अधीक्षक भारतलाल मीना द्वारा 2022 के पी.आई.एल.

वकिल अश्विनी उपाध्यायः अधिवक्ता अश्वनी दुबे इत्यस्य माध्यमेन केन्द्रं राज्यसर्वकारं च "उपहारैः, मौद्रिकलाभैः च धमकयित्वा, धमकी दत्त्वा, धोखापूर्वकं लोभं दत्त्वा धोखाधड़ीपूर्णं धार्मिकरूपान्तरणं धार्मिकरूपान्तरणं च नियन्त्रयितुं कठोरपदार्थान्" ग्रहीतुं निर्देशान् याचयन् पी.आइ.एल.

शीर्षन्यायालयेन उक्तं यत् बलात् धार्मिकरूपान्तरणं यदि सत्यं तर्हि "गम्भीरः विषयः" अस्ति यः राष्ट्रस्य सुरक्षां प्रभावितं कर्तुं शक्नोति, तथा च केन्द्रस्य प्रतिक्रियां याचितवान् आसीत्

शीर्षन्यायालयेन याचिकायां कृतानां अल्पसंख्यकसमुदायस्य विरुद्धं कतिपयानां कथितानां अपमानजनकटिप्पणीनां स्पष्टतया संज्ञानं कृत्वा प्रकरणस्य कारणशीर्षकं 'अश्विनी उपाध्याय Vs State' इत्यस्मात् "In Re: The Issue Of Religious Conversion" इति परिवर्तितम्।

उत्तरप्रदेशस्य, मध्यप्रदेशस्य, अन्येषां केषाञ्चन राज्यानां परिवर्तनविरोधीकायदानानां चुनौतीं दत्तवन्तः विविधाः याचिकाः अपि पीठिकायां जप्ताः सन्ति यत् ते अल्पसंख्यकसमुदायविशेषस्य प्रति भेदभावं कुर्वन्ति इति कथ्यते।