धर्मशाला, भारतस्य प्रथमस्य 'हाइब्रिड् पिच' इत्यस्य अनावरणं हिमाचलप्रदेशक्रिकेटसङ्घस्य (एचपीसीए) क्रीडाङ्गणे सोमवासरे भव्यसमारोहे अभवत्।

अस्मिन् कार्यक्रमे आईपीएल-अध्यक्षः अरुणधूमलः, इङ्ग्लैण्ड्-देशस्य पूर्व-क्रिकेट्-क्रीडकः एस.आइ.एस.-अन्तर्राष्ट्रीय-क्रिकेट्-निदेशकः च पौल-टेलरः इत्यादयः क्रिकेट-गणमान्यजनाः उपस्थिताः आसन् ।

हिमाचलप्रदेशस्य निवासी धूमलः अवदत् यत्, "इङ्ग्लैण्ड्देशस्य लॉर्ड्स्, द ओवल इत्यादिषु प्रतिष्ठितस्थलेषु सफलतायाः अनन्तरं संकरपिचानां प्रवर्तनेन भारते क्रिकेट्-क्रीडायां क्रान्तिः भवितुं निश्चिता अस्ति।

संकर-पिचः, यः प्राकृतिक-तृणस्य कृत्रिम-तन्तुभिः सह संयोजयति, सः उन्नत-स्थायित्वस्य, सुसंगत-क्रीडाक्षमतायाः च प्रतिज्ञां करोति, भूमौ-कर्मचारिणां तनावं न्यूनीकरोति, गुणवत्तापूर्ण-क्रीडा-स्थितिः च निर्वाहयति

केवलं ५% कृत्रिमतन्तुभिः सह पिचः सुनिश्चितं करोति यत् क्रिकेट्-क्रीडायाः कृते आवश्यकाः प्राकृतिकाः लक्षणाः सुरक्षिताः सन्ति ।टेलरः अस्मिन् अग्रणी-परियोजने एचपीसीए-संस्थायाः समर्थनार्थं कृतज्ञतां प्रकटितवान्

सः अवदत् यत्, "आईसीसी-अनुमोदनेन वयं मुम्बई-अहमदाबाद-नगरयोः स्थापनायाः आरम्भात् एतेषां पिच-क्रीडाणां क्रीडायां सकारात्मकं प्रभावं दृष्ट्वा उत्साहिताः स्मः।"

संकरपृष्ठस्य स्थापनायां प्रमुखं घटकं 'यूनिवर्सल मशीन' इति २०१७ तमे वर्षे SISGrass इत्यनेन विकसितं, इङ्ग्लैण्ड्देशे काउण्टीक्रिकेट्-क्रीडाङ्गणेषु समानपिचानां प्रसारणे च महत्त्वपूर्णं कार्यं कृतम् अस्ति

नवीनता टी-२० तथा एकदिवसीय-अन्तर्राष्ट्रीय-क्रीडायाः कृते संकर-पिच्-इत्यस्य ICC-संस्थायाः हाले अनुमोदनेन सह सङ्गतम् अस्ति, तथैव अस्मिन् वर्षे आरभ्य चतुर्दिवसीय-काउण्टी-चैम्पियनशिप्-क्रीडासु तेषां उपयोगस्य विस्तारस्य योजना अस्ति

रूट एयरेशन सिस्टम्, सिसायर इत्यादीनां प्रौद्योगिकीनां एकीकरणेन भारते क्रिकेट् आधारभूतसंरचनावर्धनस्य प्रतिबद्धतां रेखांकितम् अस्ति।एषा प्रणाली मैदानस्य स्वास्थ्यं लचीलतां च सुधरयति, येन खिलाडयः उत्तमसुरक्षितक्रीडास्थितौ लाभं प्राप्नुवन्ति।