मुम्बई, जेट एयरवेज संस्थापक नरेश गोयलः बम्बई उच्चन्यायालये धनशोधनप्रकरणे जमानतं प्राप्तुं प्रस्तावितवान् यत् सः तस्य पत्नी च द्वौ अपि अन्तिमकैंसररोगेण पीडिताः सन्ति।

न्यायाधीशः एन जे जमादारस्य एकः एव पीठः मंगलवासरे उक्तवान् यत् सः मे ३ दिनाङ्के याचनां श्रोष्यति।

गोयलः स्वस्य याचनायां अवदत् यत् तस्य पत्न्याः स्वस्य च चिकित्सास्थित्या तस्य मानसिकस्वास्थ्यस्य उपरि क्षतिः कृता अस्ति तथा च मनोवैज्ञानिकप्रतिवेदनानुसारं सः i प्रमुखविषादग्रस्तः अस्ति।

"प्रतिवेदनानुसारं गोयलः भृशं विषादग्रस्तः अस्ति तथा च th भविष्यस्य भयं प्रकटयति, आत्महत्यायाः विचारः अस्ति तथा च निराशाजनक त्यागपत्रस्य भावः अस्ति," इति याचिकायां उक्तम्।

वर्तमानस्थितौ गोयलस्य पत्न्या सह न भवितुं अनुमतिः मूलभूतमानवाधिकारस्य घोरः उल्लङ्घनम् इति याचिकायां उक्तम्।

"जीवनस्य सन्ध्याकाले, यदा तौ द्वौ प्राणघातकस्थितौ युद्धं कुर्वतः, तदा तेषां (गोयलः तस्य पत्नी च) परस्परं प्राथमिकपरिचर्याकर्तारूपेण परस्परं साहाय्यं दातुं अनुमतिः भवितुमर्हति" इति याचिकायां उक्तम्।

गोयलः सम्प्रति रसायनचिकित्सां कुर्वन् अस्ति, तदनन्तरं स्वच्छं, बाँझं, सेनेटाइज्ड्, स्वच्छतायुक्तं च वातावरणं आवश्यकं भविष्यति अतः पुनः जेलं प्रेषयितुं न शक्यते इति उक्तम्।

"विशेषन्यायालयः तस्य (गोयलस्य) जमानतस्य अस्वीकारं कुर्वन् अस्य आधारेण प्रचलति यत् आवश्यकं उपचारोत्तरप्रकरणं तथा च तस्य पत्न्याः गम्भीरस्थितिं न अवगत्य केवलं आस्पतेः प्रवेशः एव पर्याप्तः भविष्यति" इति याचिकायां उक्तम्।

गोयलः २०२३ तमस्य वर्षस्य सितम्बरमासे प्रवर्तननिदेशालयेन (ईडी) गृहीतः आसीत् o आरोपाः यत् सः केनराबैङ्केन जेट् एयरवेज इत्यस्मै दत्तस्य ५३८.६२ कोटिरूप्यकाणां धनं प्रक्षालितवान्, ऋणं च साइफन् कृतवान् इति

तस्य पत्नी अनिता गोयल् २०२३ तमस्य वर्षस्य नवम्बरमासे गृहीता यदा ईडी इत्यनेन अस्मिन् प्रकरणे आरोपपत्रं प्रदत्तम् । तस्याः वयः, चिकित्सास्थितिः च विचार्य तस्मिन् एव दिने विशेषन्यायालयेन तस्याः जमानतः प्राप्तः ।

अस्मिन् वर्षे फेब्रुवरीमासे विशेषन्यायालयेन गोयल् इत्यस्य चिकित्सायाः कृते मासद्वयस्य अवधिपर्यन्तं स्वपसन्दस्य चिकित्सालये प्रवेशस्य अनुमतिः दत्ता ।

विशेषन्यायालयेन तु गोयलस्य जमानतम् अङ्गीकृतम् आसीत्, यत् सः स्वस्य पसन्दस्य चिकित्सालये चिकित्सां प्रदत्तं भवति, ख वैद्यानां पालनं च क्रियते इति अवलोक्य न्यायालयेन अपि उक्तं यत् गोयलस्य पत्नी अपि तस्मिन् एव चिकित्सालये चिकित्सां कुर्वती अस्ति।

गोयलः उच्चन्यायालयात् प्रकरणस्य अपि आधारेण जमानतं याचितवान्, सः च मिथ्याप्रकरणे सम्बद्धः इति अवदत्।

गोयलः दावान् अकरोत् यत् केनराप्रतिबन्धात् प्राप्तस्य प्रत्येकस्य रुप्यकस्य उपयोगः JIL (Jet Airways India Ltd) इत्यनेन वैधव्यापारप्रयोजनार्थं कृतः। सः अपि अवदत् यत् सः JIL इत्यस्य अकार्यकारीनिदेशकः/ अध्यक्षः अस्ति अतः तस्य दैनन्दिनकार्याणां प्रबन्धनस्य अधिकाराः नास्ति।

अवैधप्रयोजनार्थं धनं निर्गतम् इति आरोपः पूर्वतया तुच्छः एव इति याचिकायां उक्तम्।

तत्र उक्तं यत् तस्य विरुद्धं अन्वेषणं समाप्तम् अस्ति तथा च अभियोजनस्य शिकायतां (आरोपपत्रम्) अपि ईडीद्वारा दाखिलम् अस्ति अतः तस्य अभिरक्षणस्य आवश्यकता नासीत्।

गोयलः स्वस्य याचने उक्तवान् यत् केवलं आर्थिक-अपराधस्य आरोपः अस्ति इति कारणेन तस्य जीवन-अधिकारं, गौरवं च संकुचितं कर्तुं न शक्यते o निलम्बितुं शक्यते।