नवीदिल्ली, कथितः ठगः सुकेशचन्द्रशेखरः सम्मिलितः इति धनशोधनप्रकरणे बुधवासरे अभिनेत्री जैक्लिन् फर्नाण्डिजं नूतनचक्रस्य प्रश्नोत्तराय प्रवर्तननिदेशालयेन आहूतम् इति आधिकारिकसूत्रैः उक्तम्।

३८ वर्षीयः श्रीलङ्कामूलस्य बालिवुड्-अभिनेता पूर्वं संघीय-एजेन्सी-द्वारा अस्मिन् प्रकरणे प्रश्नः कृतः यत् उच्च-प्रोफाइल-जनानाम् कथित-धोखाधड़ी-सम्बद्धम् अस्ति, यत्र पूर्व-फोर्टिस-हेल्थकेयर-प्रवर्तकः शिविन्दर्-मोहन-सिंहस्य पत्नी अदितिसिंहस्य धुनेन सह... प्रायः २०० कोटिरूप्यकाणि ।

ईडी इत्यनेन आरोपः कृतः यत् चन्द्रशेखरः एतानि "अपराधस्य आयस्य" अथवा अवैधधनस्य उपयोगं फर्नाण्डिजस्य कृते उपहारक्रयणार्थं करोति स्म ।

२०२२ तमे वर्षे दाखिले आरोपपत्रे उक्तं आसीत् यत् अभिनेता "चन्द्रशेखरेण प्रदत्तानां बहुमूल्यं वस्तूनाम्, आभूषणं, महतीं उपहारं च स्वस्य आपराधिकपूर्ववृत्तानां विषये ज्ञात्वा अपि आनन्दं लभते" इति

अस्मिन् प्रकरणे पूर्वं फर्नाण्डिजस्य न्यूनातिन्यूनं पञ्चवारं ईडी-संस्थायाः प्रश्नः कृतः अस्ति ।

अभिनेत्री सर्वदा एव उक्तवती यत् सा निर्दोषः अस्ति, चन्द्रशेखरस्य कथितानां अपराधकर्मणां विषये तस्याः ज्ञानं नासीत्।