लॉस एन्जल्स, चलचित्रनिर्माता Blitz Bazawule, निर्देशनार्थं प्रसिद्धः th समीक्षकैः प्रशंसितं चलच्चित्रं "The Color Purple", वार्नर ब्रदर्सस्य कृते आगामिनि "Blac Samurai" चलच्चित्रस्य पतङ्गं करिष्यति।

मनोरञ्जनसमाचारपत्रस्य वेरायटी इत्यस्य अनुसारं हॉलीवुड्-स्टूडियो हा प्रतिस्पर्धात्मक-बोल-प्रक्रियायाः अनन्तरं "ब्लैक् समुराई" इत्यस्य अधिकारं प्राप्तवान् ।

परियोजनायाः कथां यासुके इत्यस्य कथां कथयितुं निश्चिता अस्ति, यः आफ्रिकामूलस्य सामुराई इत्यस्य जापानीनाम आसीत्, यः १५८० तमे दशके जापानीयुद्धनायकस्य ओडा नोबुनाग् इत्यस्य अधीनं युद्धं कृतवान्

चरित्रेण अनेकाः कलाकाराः तस्य विषये पुस्तकानि लिखितुं परियोजनां च निर्मातुं प्रेरिताः, अद्यतनतमः नेटफ्लिक्स् एनिमेटेड् शो "यासुके" इति, यस्मिन् स्वरेण लेकिथ् स्टैन्फील्ड् अभिनीतः

बाजावुले नामकः घानादेशस्य चलच्चित्रनिर्माता, लेखकः, संगीतकारः च पटकथां लिखितवान्, तस्य बैनरस्य Inward Gaze इत्यस्य माध्यमेन अपि निर्माणं करिष्यति ।

"ब्लैक् समुराई" निर्देशकं वार्नर ब्रदर्स इत्यनेन सह पुनः एकीकरोति, यत् तस्य २०२३ तमे वर्षे तस्य संगीतनाटकस्य "द कलर पर्पल" इत्यस्य समर्थनं अपि कृतवान् आसीत्, यस्मिन् ताराजी पी. हेन्सन्, डैनियल ब्रूक्स, कोल्मैन् डोमिन्गो च अभिनयम् अकरोत्

तस्य अन्येषु फीचर-प्रकल्पेषु "द ब्यूरियल् आफ् कोजो", "ब्लैक् इज किङ्ग्" इति लघुचलच्चित्रं "डायस्पोरेडिकल ट्रिलॉजिया" इति ।