कोलकाता, भारतस्य पूर्वः उद्घाटनक्रीडकः गौतमगम्भीरः शुक्रवासरे अन्तर्राष्ट्रीयक्रिकेट्परिषदः (ICC) आग्रहं कृतवान् यत् सः द्वयोः नूतनकन्दुकनियमयोः पुनः अवलोकनं सीमितरूपेण प्रारूपेषु करोतु, विश्वकपविजेता च अङ्गुलीस्पिनर्-क्रीडकानां प्रति "अनुचितः" इति उक्तवान्।

ICC इत्यनेन २०११ तमस्य वर्षस्य अक्टोबर्-मासे एकदिवसीय-क्रीडासु एषः विशेषः नियमः कार्यान्वितः आसीत्, यत् पौराणिकः सचिन् टेण्डुलरः "आपदानां सम्यक् नुस्खा" इति मूल्याङ्कितवान् आसीत् ।

"एकं वस्तु अहं निश्चितरूपेण परिवर्तयिष्यामि, विशेषतः श्वेतकन्दुकक्रिकेट्-क्रीडायां नूतनकन्दुकद्वयस्य उपयोगः" इति अत्र भारतीयवाणिज्यसङ्घस्य 'नेतृत्वस्य उदयः' इति वार्तालापप्रदर्शनस्य समये गम्भीरः अवदत्

नूतनकन्दुकद्वयस्य उपयोगः करणीयः इति नियमः, अनेके विशेषज्ञाः अनुभूतवन्तः, अङ्गुलीस्पिनर्-इत्यस्य हानिः अभवत्, विपरीत-स्विंग्-संभावना च न्यूनीकृता यतः कन्दुकस्य प्रकाशं धारयितुं साहाय्यं करोति

"अङ्गुली-स्पिनर्-क्रीडकानां कृते अतीव अन्यायः, ये पर्याप्तं श्वेत-कन्दुक-क्रिकेट्-क्रीडां न कुर्वन्ति यतोहि तेषां कृते किमपि नास्ति। एतत् सम्यक् नास्ति।"

"आईसीसी-सङ्घस्य कार्यं अस्ति यत् सर्वेषां कृते, भवेत् सः अङ्गुली-स्पिनरः, द्रुत-गेन्दबाजः, कटि-स्पिनरः, अथवा बल्लेबाजः, तेषां प्रतिभां प्रदर्शयितुं समानः अवसरः भवतु" इति गम्भीरः अवदत्, यः अद्यैव कोलकाता-नाइट्-राइडर्-क्लबस्य तृतीय-आईपीएल-पर्यन्तं धावनस्य समये मार्गदर्शनं कृतवान् शीर्षक।

गम्भीरः प्रचलति टी-२० विश्वकपस्य अनन्तरं राहुलद्रविद् इत्यस्य निर्गमनस्य अनन्तरं भारतस्य अग्रिमप्रशिक्षकः भवितुम् अग्रणीः इति अपि दृश्यते।

द्विवारं आईपीएल-विजेता पूर्वकप्तानः आईसीसी-सङ्घं नियमस्य समीक्षां कर्तुं पृष्टवान् ।

"तत् अवसरं कतिपयेभ्यः क्रीडकेभ्यः हर्तुं अतीव अन्यायः। अद्यत्वे भवन्तः कदापि श्वेतकन्दुकक्रिकेट् क्रीडन्तः अङ्गुलीस्पिनरः न पश्यन्ति। किमर्थम्? दोषः तेषां न, अपितु ICC इत्यस्य एव अस्ति।

"नवीनकन्दुकद्वयात् इतः परं विपरीतस्विंग् नास्ति, अङ्गुलीस्पिनरस्य वामबाहुस्पिनरस्य वा किमपि नास्ति।"

"एतत् किमपि यत् अहं परिवर्तयितुम् इच्छामि, आशासे, बल्लेबाजी-कन्दुकयोः मध्ये सन्तुलनं निर्मातुं परिवर्तनं भविष्यति" इति गम्भीरः अपि अवदत् ।

विभिन्नकप्तानानां अधीनं क्रीडन् गंभीरः उत्तमकप्तानस्य नामकरणं कर्तुं निवृत्तः, परन्तु एम.एस.धोनी इत्यस्य प्रशंसाम् अकरोत्, तस्य करियरस्य सर्वोत्तमः चरणः तस्य अधीनः इति च अवदत्

"एषः एतादृशः विवादास्पदः प्रश्नः। अहं प्रामाणिकतया शीर्षकं दातुम् न इच्छामि, सर्वेषां शक्तिः दुर्बलता च आसीत्। अहं राहुलद्रविद् इत्यस्य अधीनं टेस्ट्-क्रीडायां पदार्पणं कृतवान्, (सौरव) गांगुली इत्यस्य नेतृत्वे एकदिवसीय-क्रीडायां च पदार्पणं कृतवान्।

"अनिल कुम्बले इत्यस्य नेतृत्वे मम सर्वोत्तमः प्रदर्शनः अभवत् तथा च एम.एस.धोनी इत्यस्य अधीनं मम चरणः आसीत्, तथा च मया सर्वाधिकं दीर्घकालं यावत् एम.एस.

गम्भीरः आईपीएल-क्रीडायां सर्वोत्तम-दल-स्वामिः इति बालिवुड्-तारकं शाहरुखखानम् अपि प्रशंसितवान् ।

"उत्तमेन IPL स्वामिना सह कार्यं कर्तुं मम सौभाग्यं प्राप्तम्।"