पुलिस अधीक्षक देव रंजन वर्मा इत्यनेन उक्तं यत् बलियानगरे उपनिरीक्षक मखानसिंहस्य शिकायतया पाण्डेयविरुद्धं आईपीसी इत्यस्य धारा १७१एफ (निर्वाचनेषु अनुचितप्रभावः), १८ (लोकसेवकस्य धमकी) अन्तर्गततया प्राथमिकी दर्जा कृता अस्ति। १८६ (लोकसेवकस्य लोककर्तव्ये बाधां जनयति), ५०५ (२) (विभिन्नसमूहानां मध्ये द्वेषं वैरभावं च प्रवर्धयति) तथा जनप्रतिनिधित्वकानूनस्य १९५० धारा १२५ तथा १३६।

सः अवदत् यत् पाण्डेयः एप्रिल-मासस्य २७ दिनाङ्के वर्तमानसर्वकारस्य कार्यकालस्य कार्यस्य च विषये टिप्पणीं कृत्वा समाजे असमञ्जसः, द्वेषः, वैरभावं च प्रसारयितुं प्रयतितवान्।

सः जिलानिर्वाचनपदाधिकारिणः अपि धमकीम् अयच्छत्।

पाण्डेयः लोकसभानिर्वाचनं २०१९ सपा प्रत्याशीरूपेण भाजपा विरेन्द्रसिंहमस्ततः १६,००० मतान्तरेण हारितवान् ।

सप्तमे चरणे बलियानगरे जूनमासस्य प्रथमदिनाङ्के मतदानं भविष्यति।