नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे प्रशिक्षुभ्यः आईएएस-अधिकारिभ्यः नागरिकेभ्यः उत्तमं सम्भवं शासनं जीवनस्य गुणवत्तां च प्रदातुं पृष्टवान् यतः सः अवदत् यत् 'नवभारतम्' अभावपूर्णदृष्टिकोणेन सन्तुष्टः नास्ति तथा च सक्रियतायाः आग्रहं करोति।

सेवाप्रदानस्य वेगविदारकरूपेण कार्यं करिष्यन्ति वा अतिवेगयुक्तराजमार्गरूपेण वा कार्यं करिष्यन्ति वा इति तेषां विकल्पः एव इति सः तान् अवदत्। कल्याणकारीयोजनानां प्रत्येकं हकदारं लाभं प्राप्तुं तस्य सर्वकारेण अनुसृतः संतृप्तिपद्धतिः सामाजिकन्यायं सुनिश्चितं करोति, भेदभावं च निवारयति इति सः विज्ञप्तौ उक्तवान्।

सः २०२२ तमस्य वर्षस्य बैचस्य प्रशिक्षु-अधिकारिभ्यः अवदत् यत् तेषां उत्प्रेरक-कारकत्वस्य आकांक्षा भवेत्, तेषां दृष्टेः पुरतः परिवर्तनं घटमानं दृष्ट्वा तेषां सन्तुष्टिः भविष्यति |.

'लखपतिदीदी', 'ड्रोनदीदी', 'पीएम आवासयोजना' इत्यादीनां योजनानां विषये वदन् सः अवदत् यत् एताः योजनाः जनानां कृते अधिकं नेतुम् एताः सर्वैः संतृप्ति-पद्धत्या कार्यं कर्तव्यम्।

मोदी इत्यनेन उक्तं यत् 'राष्ट्रप्रथमम्' केवलं नारा एव न अपितु तस्य जीवनस्य उद्देश्यम् अस्ति तथा च अस्मिन् यात्रायां स्वेन सह भ्रमणं कर्तुं अधिकारिणः आग्रहं कृतवान्।

सः अवदत् यत् आईएएस इति चयनानन्तरं तेषां प्रशंसाः अतीतानां विषयाः सन्ति, अतीते स्थातुं स्थाने भविष्यं पश्यितव्यम् इति।

अन्तरक्रियायाः समये विभिन्नाः अधिकारिणः स्वस्य प्रशिक्षणस्य अनुभवान् साझां कृतवन्तः।