जयपुरस्य राजस्थानस्य विद्यालयशिक्षामन्त्री मदनदिलावरः सोमवासरे अवदत् यत् मोबाईलफोनाः “रोगः” जातः, शिक्षकाः विद्यालयानाम् अन्तः तान् वहितुं न शक्नुवन्ति।

मन्त्री उक्तवान् यत् शिक्षाविभागः th गतानाम् आदेशानां कार्यान्वयनार्थं प्रयत्नाः कुर्वन् अस्ति तथा च विद्यालयेषु पर्यावरणस्य उन्नयनार्थं प्रयत्नाः अपि कृतवान्।

सः अवदत् यत् विभागः प्रयासं कुर्वन् अस्ति यत् कोऽपि शिक्षकः प्रार्थनायाः बहाने विद्यालयं न त्यजति।

यदि ते तत् कर्तुम् इच्छन्ति तर्हि शिक्षकाः अवकाशस्य लाभं गृहीत्वा th record इत्यत्र पञ्जीकरणं कर्तुं शक्नुवन्ति इति डिलावरः अवदत्, यः कोऽपि पूर्वावकाशस्य आवेदनं विना विद्यालयं त्यजति सः निलम्बनस्य अपि च समाप्तेः उत्तरदायी भविष्यति इति च अवदत्।

"विद्यालयस्य अन्तः कोऽपि मोबाईलफोनं न गृह्णीयात्। यदि ते तत् b mistake वहन्ति अपि तर्हि तेषां विद्यालयस्य प्राचार्यस्य समीपे निक्षेपः कर्तव्यः भविष्यति" इति सः अवदत्।

"मोबाइलफोनः रोगः जातः। विद्यालयस्य शिक्षकाः, पुरुषाः वा महिला वा, ते शेयर-बजारं पश्यन्ति एव...न जानन्ति यत् ते कानि वस्तूनि पश्यन्ति एव" इति दिलावरः पत्रकारैः उक्तवान्।

मन्त्री उक्तवान् यत् केवलं विद्यालयस्य प्राचार्यस्य एव मोबिल्-फोनस्य उपयोगः करणीयः भविष्यति, ते च कस्यापि आपत्काले शिक्षकान् सूचयिष्यन्ति।

एतेन छात्राणां शैक्षणिकहानिः रक्षिता भविष्यति इति सः अवदत्।