नवीदिल्ली, पूर्वं सप्त असफलगर्भधारणं प्राप्तवती महिला अद्यैव एम्स् दिल्लीनगरस्य वैद्यानां साहाय्येन स्वस्थं बालकं प्रसवति यतः तेषां भ्रूणस्य दुर्लभरक्तविकारेण पीडितस्य ओ डी फेनोटाइप् रेड सेल् यूनिट् इत्यस्य आधानस्य माध्यमेन सफलतया चिकित्सा कृता यत् सर्वं मार्गं आनयत् जापानदेशात् ।

एषा चिकित्सासाधना भारते अस्य प्रकारस्य प्रथमा प्रक्रिया अस्ति तथा च वैश्विकरूपेण अष्टमः एव प्रकरणः इति अखिलभारतीयचिकित्साविज्ञानसंस्थायाः (एम्स) वैद्याः वदन्ति

हरियाणानगरस्य अयं रोगी पूर्वं सप्त असफलगर्भान् सहितवान् आसीत् । अष्टमे गर्भधारणे षट् भ्रूणस्य रक्ताधानं कृत्वा स्वस्थं शिशुं जनितवती इति चिकित्सालया विज्ञप्तौ उक्तम्।

ततः परं माता नवजातौ च सुस्वास्थ्येन मुक्तौ इति वैद्याः अवदन्।

मातुः शिशुस्य च रक्तकोशिकानां असंगतिः अजन्मबालस्य कृते रक्ताल्पता, पीतरोगः, हृदयविफलता, भ्रूणमृत्युः इत्यादीनि तीव्रजटिलताः उत्पद्यन्ते इति एम्स, 2019 इत्यस्य प्रसूति-स्त्रीरोगविभागस्य प्रमुखा डॉ. नीना मल्होत्रा ​​व्याख्यातवती । दिल्ली।

सर्वाधिकं ज्ञातं असङ्गतिः RhD प्रतिजनस्य कारणेन भवति तथा च भ्रूणस्य रक्ताल्पतायां तीव्रप्रसङ्गेषु RhD रक्तं नाभिरज्जुद्वारा मातुः गर्भस्य अन्तः भ्रूणं प्रति प्रसारितं भवति इति वैद्यः अवदत्।

"किन्तु अस्मिन् सन्दर्भे माता Rh 17 प्रतिजनस्य नकारात्मका आसीत् यत् अतीव दुर्लभं भवति। अस्य कारणात् तस्याः गर्भे स्थिताः भ्रूणाः असङ्गतिं प्राप्नुयुः, रक्ताल्पता च प्राप्नुयुः, यस्य परिणामेण सप्त गर्भहानिः भवति स्म" इति डॉ. मल्होत्रा ​​अवदत् .

सप्तमे गर्भावस्थायां यदा सा एम्स्-दिल्लीनगरम् आगता तदा सा पूर्वमेव स्वस्य गर्भस्य अन्तः एव बालकं त्यक्तवती आसीत् किन्तु डॉ. हेमचन्द्रपाण्डेय इत्यस्य नेतृत्वे ब्लडबैङ्कदलेन तस्याः दुर्लभस्य रक्तसमूहस्य पहिचानः कृतः इति स्त्रीरोगविशेषज्ञः अवदत्।

"अष्टमे गर्भधारणे सा अस्माकं समीपम् आगता गर्भस्य पञ्चमे मासे, यदा ज्ञातं यत् शिशुः पूर्वमेव रक्ताल्पता अस्ति, अतः तत् शीघ्रं रक्तं दातव्यम् । यद्यपि रक्तसमूहः चिह्नितः आसीत् तथापि भारते रक्तं न प्राप्यते स्म।" ," इति सा अपि अवदत् ।

प्रसूति-स्त्रीरोगविभागस्य एकः दलः डॉ. पाण्डेय इत्यनेन सह समन्वयं कृत्वा जापानी रेडक्रॉस् इत्यनेन सह सम्पर्कं कृतवान्, येन आवश्यकस्य रक्तस्य उपलब्धतायाः पुष्टिः अभवत्।

एम्सस्य समाजसेवाविभागस्य, विभिन्नानां गैरसरकारीसंस्थानां च साहाय्येन स्थानान्तरणार्थं आवश्यकानि अनुज्ञापत्राणि च शीघ्रमेव व्यवस्थापिताः, येन ४८ घण्टेषु आवश्यकं धनं सुरक्षितं जातम्। द्रुतगत्या प्रशासनिकनिष्कासनं गृहीत्वा जापानदेशात् रक्तं आयातम् ।

आयातस्य अनन्तरं भ्रूणस्य षट् गर्भाशयस्य अन्तः रक्ताधानं प्राप्तम्, येन हाइड्रोप्स् (हृदयविफलता) स्थितिः सफलतया विपर्यस्तः अभवत् ।

अष्टमासान् यावत् गर्भः अभवत् तदनन्तरं सिजेरियन-क्रियाद्वारा शिशुः प्रसवः अभवत् ।

"भारते Rh 17 Ag इत्यस्य कारणेन एलोइम्यूनाइजेशनस्य प्रकरणे सफलस्य गर्भस्य परिणामस्य एषः प्रथमः प्रकरणः अस्ति, विश्वे च 8तमः प्रकरणः अस्ति। एषः प्रकरणः बहुषु विषयेषु विशिष्टः अस्ति" इति एम्स-संस्थायाः कथनम् अस्ति।