नवीदिल्ली, लोकप्रियाः वजनं न्यूनीकर्तुं औषधानि असामान्यनेत्र-अन्धकारक-स्थित्या सह सम्बद्धानि इति नूतन-अध्ययनेन ज्ञातम्।

मधुमेहरोगिणां मोटापेन वा रोगिणां सामान्यतया वजनक्षयस्य औषधानि निर्धारितानि सन्ति, यथा ओजेम्पिक् अथवा वेगोवी, येषु प्रोटीन् सेमाग्लुटाइड् भवति, यत् इन्सुलिनस्य उत्पादनं प्रवर्धयित्वा रक्तशर्करायाः प्रबन्धने सहायकं भवति

अमेरिकादेशस्य म्यासाचुसेट्स् नेत्र-कर्ण-अस्पतालस्य नेतृत्वे शोधकर्तृणां दलेन ज्ञातं यत् मोटापेन पीडितानां रोगिणां कृते एतानि वजन-क्षय-औषधानि निर्धारितानि सन्ति, तेषां NAION, अथवा 'Non-Arteritic Anterior Ischemic Optic' इति निदानस्य सम्भावना सप्तगुणाधिका अधिका आसीत् न्यूरोपैथी' इति एकस्मिन् नेत्रे आकस्मिकदृष्टिक्षयः भवति ।

तेषां ज्ञातं यत् मधुमेहरोगिणां ये एतानि सेमाग्लुटाइड्-युक्तानि औषधानि सेवन्ते स्म, तेषां NAION-निदानस्य सम्भावना चतुर्गुणाधिका आसीत् एतत् निष्कर्षं द जर्नल् आफ् द अमेरिकन् मेडिकल एसोसिएशन् (JAMA) इति नेत्रविज्ञाने प्रकाशितम् अस्ति ।

"एषा सूचना अस्माकं समीपे पूर्वं नासीत् तथा च रोगिणां तेषां वैद्यानां च मध्ये चर्चासु सा समाविष्टा भवितुमर्हति, विशेषतः यदि रोगिणां अन्ये ज्ञाताः दृक् तंत्रिकासमस्याः सन्ति यथा मोतियाबिन्दुः अथवा अन्यकारणात् पूर्वं विद्यमानः महत्त्वपूर्णः दृष्टिहानिः अस्ति" इति प्रमुखलेखकः जोसेफ् म्यासाचुसेट्स् नेत्रकर्णयोः न्यूरो-नेत्रविज्ञानसेवायाः निदेशकः रिज्जो अवदत्।

रिज्जो इत्यनेन बोधितं यत् वर्धितः जोखिमः तुल्यकालिकरूपेण असामान्यविकारेन सह सम्बद्धः अस्ति तथा च अग्रे अध्ययनस्य आवश्यकता वर्तते यतः शोधकर्तारः न जानन्ति यत् वजनं न्यूनीकर्तुं औषधानि सेवनेन नेत्रस्य स्थितिः च किमर्थं वा कथं वा सम्बन्धः अस्ति।

अतः निष्कर्षाः "महत्त्वपूर्णाः परन्तु अस्थायीरूपेण दृश्यन्ते" इति रिज्जो अवदत् ।

अमेरिकन-नेत्रविज्ञान-अकादमी-अनुसारं NAION तुल्यकालिकरूपेण दुर्लभम् अस्ति, प्रति लक्षजनसंख्यायां २-१० जनाः प्रभाविताः भवन्ति । दृक् तंत्रिकाशिरसि रक्तप्रवाहस्य न्यूनतायाः कारणेन एषा स्थितिः भवति इति मन्यते, येन एकस्मिन् नेत्रे दृष्टिक्षयः स्थायिरूपेण भवति ।

स्वविश्लेषणे शोधकर्तारः चिकित्सालये मधुमेहरोगेण वा मोटापेन वा निदानं प्राप्तानां १७,००० तः अधिकानां रोगिणां अभिलेखानां आँकडान् समाविष्टवन्तः, येषां कृते सेमाग्लुटाइड् युक्तानि अन्यानि वा वजनक्षयस्य औषधानि निर्धारितानि आसन्

रिज्जो अवदत् यत्, "एतेषां औषधानां उपयोगः सम्पूर्णे औद्योगिकदेशेषु विस्फोटितः अस्ति तथा च तेषां बहुविधरूपेण अतीव महत्त्वपूर्णाः लाभाः प्राप्ताः, परन्तु भविष्ये एकस्य रोगी तस्य चिकित्सकस्य च मध्ये चर्चासु एनएआईओएन सम्भाव्यजोखिमरूपेण समावेशितव्यम्" इति रिज्जो अवदत्।